SearchBrowseAboutContactDonate
Page Preview
Page 632
Loading...
Download File
Download File
Page Text
________________ ६०१ द्वितीये सूत्रकृतांगे द्वितीय श्रुतस्कंधे प्रथमाध्ययनं. वादि ( पहीला व संजोगं के० ) पूर्व संयोगजे पुत्र कलत्रादिक ते थकी पण नष्ट थया ( यरियंम के० ) यार्य मार्गनेपण (असंपत्ता के ० ) अणपाम्या एटले नपाम्या (इतिके०) एम उजय चष्ट थया थका ( तेणोहच्चाएके०) ते एवा प्रकारे पुष्करणीने तीरे पण ह्या नहीं ने (सोपारा एके०) पार पण पहोता नहीं (अंतराकामनोगेसु विसन्ना के ० ) विचाले कामनोगरूप कादवने विषेज खूता थका रह्या ते पुंग्रीक कमल सरखा राजा नेरी नशके ( इतिपढम पुरुषजाएत जीवत वरीरए तिच्या हिए के ० ) इति तीव तहरी रवादिनामा एम प्रथम पुरुष जात कह्यो ॥ १९ ॥ ॥ दीपिका-ये जागवतादिलिंगमंगीकृत्य पश्चान्नास्तिकाः संवृतास्तेषां पूर्वमादौ प्र व्रज्याग्रहणावसरएतत् परिज्ञातं नवति । यत् श्रमणायतयोनविष्यामोsनगाराः किंच न इव्यं तहिता निष्किचनापुत्राय पशवः परदत्तनो जिनोनिवः किंचित्पापं कर्म सा वयं करिष्यामइति समुबाय पश्चान्नास्तिकतां प्राप्तास्ते श्रात्मना स्वयं सावधादप्रतिवि रता निवृत्तानवंति । स्वयं सावद्यमाददते स्वीकुर्वति श्रन्यानप्यादापयंति ग्राहयंत्यादानं समनुजानंति । एवमेव स्त्रीप्रधानाः कामजोगाः स्त्रीकामनोगास्तेषु मूर्बितागृायभ्युपप नायाधिक्येन जोगेषु लुब्धारागदेषार्ताः संतोनात्मानं संसारात्समुदयंति । नापि परं समुदयंति नाप्यन्यान् प्राणिनोनूतानि जीवान् सत्वान् समुच्छेदयंत्यसद् निप्रायप्रवृत्त त्वात् । ते चैवंविधालोकायतिका: पूर्वसंयोगात्पुत्रादिकात्प्रहीणा चष्टायार्यमार्ग सदनु ष्ठानरूपमसंप्राप्ताइति लोक व्यसदनुष्ठानष्टाअंतरालएव जोगेषु विषमास्तिष्ठति न पुंडरीकोपादिकार्यं साधयंतीत्ययं तीवतच्चरीरवादी प्रथमः पुरुषः समाप्तः ॥ १९ ॥ ॥ टीका - तत्र ये नागवता दिकं लिंगमन्युपगताः पश्चाल्लोकायत ग्रंथश्रवणेन लोकाय ताः संवृतास्तेषामादौ प्रव्रज्याग्रहणकाल एवैतत्परिज्ञातं नवति । तद्यथा । परित्यक्तपुत्रक लत्राः श्रमणा यतयोनविष्यामोऽनगारागृहरहितास्तथा निष्किंचनाः किंचनइव्यं त हिता स्तथाऽपशवोगोमहिष्यादिरहिताः परदत्तनोजिनः स्वतः पचनपाचनादिक्रियारहितत्वात् निशीला निक्वः किय ह्रदयतेऽन्यदपि यत्किंचित्पापं सावधं कर्मानुष्ठानं तत्सर्वं नक रिष्यामीत्येवं सम्यगुवानेनोद्वाय पूर्वं पश्चाल्लोकाय तिकमुपगतायात्मनः स्वतः कर्मन्योऽप्र तिविरतानवंति । विरत्यनावेपि यत्कुर्वेति तद्दर्शयति । पूर्व सावद्यानान्निवृत्तिं विधाय नीलपटादिकं च लिंगमास्थाय च स्वयमात्मना सावद्यमनुष्ठानमाददते स्वीकुर्वेति यन्या न्यप्यादापयंति ग्राहयंत्यन्यमप्यादानं परिग्रहं स्वीकुर्वतं समनुजानंति । एवमेव पूर्वोक्तप्र कारेण स्त्रीप्रधानाः स्त्रियोपलचितावा काम्यंत इति कामानुज्यतइति नोगास्तेषु सातबहु Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy