________________
राय धनपतसिंघ बादापुरका जैनागमसंग्रह नाग उसरा. पण ज्य पश्चान्नास्तिकीनूते संनवति प्रव्रज्या । अथवा नीलपटाद्यंगीकृतः कश्चिदस्त्येव प्रव्रज्या विशेषइति । तं नास्तिकधर्म श्रद्दधानारोचयंतः स्वमतो प्रतियंतोऽवितथनावेन गृएहंतः साधुशोननमेतद्यथा स्वाख्यातोनवता धर्मः। हेश्रमण ब्राह्मण शोननं कृतं यदयं तजीव तबरीरधर्मोऽस्माकमुक्तः काममिष्टमेतदस्माकं । खलुक्यालंकारे । हे आयुष्मन् उप कारिणं त्वां पूजयाम्यहमिति तविष्यावदंति । पूजामेवाह । (असणेत्यादि ) सुगमं । यावत् पादपुंबनकमिति । तत्रैके पूजायां (समानसुि) समावृत्ताः प्रव्हीनूताराजाद यः । एके तत्र स्वमतस्थित्या निकाचितवंतस्तं नृपादिकं स्वधर्मे नियमितवंतश्त्यर्थः १७
॥टीका-एतदध्यवसायीच सलोकायतिकः स्वतः प्राणिनामेकेंशियादीनां हंता व्यापादको नवति प्राणातिपाते दोषानावमन्युपगम्यान्येषामपि प्राण्युपघातकारिणामुपदेशं ददाति । तद्यथा । प्राणिनः खनादिना घातयत पृथिव्यादिकं खनतेत्यादिसुगमं । यावदेतावानेव शरीरमात्रएव जीवस्ततः परलोकिनोऽनावान्नास्ति परलोकोऽतस्तदनावाच यथेष्टमासत । तथाचोक्तं । पिब खादच साधु शोनने यदतीतं वरगात्रि तत्र ते ॥ नहि नीरुगतं निवर्त ते समुदयमात्रमिदंकलेवरं । तदेवं परलोकयायिनोजीवस्यानावानपुण्यपापे स्तोनापि पर लोकश्त्येवं येषां पदस्ते लोकायतिकास्तजीवतहरीरवादिनोनैवैतवदयमाणं प्रतिवेदयंति धन्युपगडंति । तद्यथा। क्रियांवा सदनुष्ठानात्मिकामक्रियांवा असदनुष्ठानरूपां एवं नैव ते विप्रतिवेदयंति । यदिहि आत्मा तक्रियावान्नकर्मणोनोक्ता स्यात्ततोपापनयात्सदनुष्टान चिंता स्यात्तदनावाच्च सक्रियादिचिंतापि दूरोत्सादितैव । तथा सुकृतं सुष्कृतं वा कल्या एमिति पापमिति वा साधुरूतमसाधुकतमित्यादिका चिंतैव नास्ति । तथाहि । सुरुता नां कल्याण विपाकिनां साधुतया ऽवस्थानं पुष्कतानां च पापविपाकिनामसाधुत्वेनावस्था नमेतनयमपि सत्यात्मनि तत्फलनुजि संनवति तदनावाच कुतोनर्थको हिताहितप्रा प्तिपरिहारौ स्यातां । तथा सुकृतेन कल्याणेन साध्वनुष्टानेनाशेषकर्मदयरूपासिदिस्तथा पुष्कतेन पापानुवंधिना असाध्वनुष्ठानेन नरकोनरकेवा तिर्यक्नरामरगतिलक्षणं स्यादित्ये वमात्मिका चिंतैव न नवेत्तदाधारस्यात्मसन्नावस्यानन्युपगमादिति नावः। पुनरपि लोकाय तिकानुष्ठानदर्शनायाह । (एवंतेइत्यादि) एवमनंतरोक्तेन प्रकारेण ते नास्तिकाथात्मानावं प्रतिपाद्य विरूपं नानाप्रकारं रूपं स्वरूपं येषांते तथा कर्मसमारंनाः सावद्यानुष्ठानरूपाः पशुघातमांसलक्षणसुरापाननिलीनादिकास्तैरेवंनूतैर्नानाविधैः कर्मसमारंनैः कृषीवलानु ष्ठानादिनिर्विरूपकान् कामनोगान समारनंतेसमाददति तपनोगार्थमिति ॥ १७ ॥ सांप्रतं तजीवतहरीरवादिमतमुपसंजिवृतुः प्रस्तावमारचयन्नाह । (एवंचेगश्त्यादि)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org