SearchBrowseAboutContactDonate
Page Preview
Page 628
Loading...
Download File
Download File
Page Text
________________ पएG वितीये सूत्रकृतांगे दितीय श्रुतस्कंधे प्रथमाध्ययनं. थका तथा (साहुसुयरकाएके०) ए अमारो धर्म नलो रुडो स्वाख्यातले अने अनेरा दर्शनी बापडा मुगध लोकने परलोकनो नय देखाडी था लोकना सुख थकी वंचेले ते कारणे (समऐतिवाके० ) अहो श्रमणो (माहणेतिवाके०) अहो ब्राह्मणो तेहिज जीव अ ने तेहिज शरीर ए धर्मने घणोज सारो कहीने (कामंखलुके० ) निश्चे थकी ए धर्मने इनो (बाउसोके०) अहो आयुष्यमंतो अमे तमने उमस्या नहीका क्या एक कपटी दर्शनी यें तमने वेंच्यो हतो तेकारणे अमे तमारा उपकारी बैए माटे अमने (तुमंपूययामि के०) तुमे पूजो प्रत्युपकार करो (तंजहाके० ) तेहिज कहेले (असणेणवा पाणेणवा खाइ मेणवा साश्मेणवाके) अशने करी पाने करी खादिमे करी स्वादिमे करी ए चतुर्विध थाहारे करी पूजो ( वणवाके० ) वस्त्रे करी (पडिग्गहेणवाके० ) पात्रादिके करी (कं बलेवाके ) कंबले करी (पायपुंजणेषवाके) पायपुंजणे करी पूजो प्रतिलानो (त बेगेपूयणाएक०) त्यां कोई एक एवी पूजाने विषे (समासुके०) गृह थया अथवा (तळेगेपूयणाएनिकाइंसु के ) त्यां कोइ एक पूजाने विषे प्रवर्त्तमान थका एवा राजा दिक लोकने ते नास्तिको पोताना धर्मने विषे निश्चल करे अने तेने कहेके ए अमा रो उपदेश्यो धर्म टालीने अनेरो धर्म यादरशो नही ॥ १७ ॥ ॥ दीपिका-एतदध्यवसायी सनास्तिकः स्वतः प्राणिनां दंता व्यापादकः स्यात् अन्येषामपिवक्ति । हणहश्त्यादि । घातयत हणत हणनं हिंसा दहत पचत यालुंपत विलुपत सहसा कारयत विपरामृशत एतावान् शरीरमात्रएव तावजी वोजीवानावाच नास्ति परलोकः । ततस्तेन न तजीवतहरीरवादिनोनास्तिकाए तन्न विप्रतिवेदयंते नांगीकुर्वति । तद्यथा । क्रियां सदनुष्ठानात्मिकामक्रियां वाऽसद नुष्ठानरूपां सुकृतं वा दुष्कृतं वा कल्याणंवा पापकंवा साधुकतमसाधुकतंवा इत्यादिका चिंतैव नास्ति । कोर्थः । सुकतानि साधुत्वात्कल्याणफलानि इष्कृतान्यसाधुत्वादिरूप फलानीति । यात्मानं विनाऽसौ चिंता न युज्यतइत्यर्थः । तथा सुरूतेन सिदिईष्कते नासिदिस्तथा पुष्कतेनैव नरकः अनरकस्तियङरामरगतिरूपः स्यादित्यादिका चिंता न युक्ता । जीवस्यैवानावात् (एवंतेत्ति) एवमुक्तप्रकारेण ते नास्तिकाविरूपरूपैः कर्मसमारंजैः सावद्यानुष्ठानैर्विरूपान् कामनोगान समारनंते समाददति तपनोगार्थ ॥ १७ ॥ एवमुक्तप्रकारेणैके नास्तिकाः प्रागल्निकाःप्रागल्भ्येन चरंति धृष्टतां प्राप्ताथात्मा नास्तीति वदंति । तथा निष्क्रम्य स्वतानुगतां प्रव्रज्यां गृहीत्वा मामक धर्म मदीयोऽयं धर्मइत्यंगी कृत्य परेच्यः प्रज्ञापयति । यद्यपि नास्तिकानां नास्ति दीक्षा तथापि बौदादिमते प्रत्र Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy