SearchBrowseAboutContactDonate
Page Preview
Page 623
Loading...
Download File
Download File
Page Text
________________ रायधनपतसिंघ बाहाउरका जैनागम संग्रह नाग उसरा. ५५३ उक्तं नवति । यदेवतबरीरं सएव जीवोनैतस्माबरीरा व्यतिरिक्तोस्त्यात्मेत्यतस्तत्प्रमाणएव नवत्यसावित्येवंच कत्वैषयात्मायोयं कायोऽयमेव च तस्यात्मनः पर्यवः कृत्स्नः संपूर्णः पर्यायोऽवस्थाविशेषः तस्मिश्च कायात्मन्यवाप्ते तदव्यतिरेकाजीवोप्यवाप्तएव जवति । ए पच कायोयावंतं कालं जीवेदविकृतथास्ते तावंतमेव कालं जीवोपि जीवतीत्युच्यते । तदव्य तिरेकात्तथैव कायोयदा मृतोविकारजाग्नवति तदा जीवोपि न जीवति जीवशरीर योरेकात्मकत्वात् । यावदिदं शरीरं पंचनूतात्मकमव्यंगं चरति तावदेव जीवोपीति । त स्मिश्च विनष्टे सत्येकस्यापि जूतस्यान्यथानावे विकारे सति जीवस्यापि तदात्मनोविनाश स्तदेवं यावदेतहरीरं वातपित्तश्लेष्माधारं पूर्वस्वनावादप्रच्युतं तावदेव तजीवस्य जीवितं न वति । तस्मिंश्च विनष्टे तदात्मा जीवोपि विनष्टइतिकृत्वा यादहनायासमंतादहनार्थ श्मशानादौ नीयते यतोऽसौ तस्मिश्च शरीरेऽनिध्मापिते कपोतवर्णान्यस्थीनि केवलमुप लन्यते न तदतिरिक्तोऽपरः कश्चिदिकारः समुपलभ्यते यतयात्मास्तित्वशंकास्यात् । ते च तद्बांधवाजघन्यतोपि चत्वारः । आसंदी मंचकः सपंचमोयेषांते आसंदीपंचमाः पुरु पास्तं कायमग्निनाध्मापयित्वा पुनः स्वग्रामं गबंति । यदि पुनस्तत्रात्मा निजशरीराजिनः स्यात्ततः शरीरान्निर्गबन्दृश्येत नचोपलभ्यते तस्माजीवस्त देव शरीरमिति स्थितं । तदेव मुक्तनीत्याऽसौ जीवोऽसन्न विद्यमानस्तत्र तिष्ठन् गहुंश्चासंवेद्यमानोयेषामयं पदस्तेषां त स्वाख्यातं नवति । येषां पुनरन्योजीवोन्यबरीरमेवंनतोऽप्रमाणकएवान्युपगमस्तस्मात्ते स्वयमूह्याप्रवर्तमानाएवमिति वक्ष्यमाणं तेनैव विप्रतिवेदयंति जानंति । तद्यथा । या युष्मन् शरीराबहिरज्युपगम्यमानः किंप्रमाणकः स्यादितिवाच्यं । तत्र किं दीर्घः शरीरा प्रांशुतरः उत न्हस्वोंगुष्ठश्यामाकर्तडुलादिपरिमाणोवा । तथा संस्थानानां परिमंडलादी नां मध्ये किंसंस्थानस्तथा कस्मादीनां वर्णानां मध्ये कतमवर्णवर्ती तथा किंगंधः षलार सानां मध्ये कतमरसवर्ती तथा ऽष्टानां स्पर्शानां मध्ये कतमोयस्पर्शीवर्तते । तदेवं संस्था नवर्णगंधरसस्पर्शान्यरूपतया कथमप्यसावगृह्यमाणोऽसन्नसो तथापि केनापि प्रकारेण संवेद्यमानोपि येषां तत्स्वाख्यातं नवति यथान्योजीवोन्यवरोरकमित्ययं पदस्तस्मात्पथ गविद्यमानत्वात्ते शरीरात्टथगात्मवादिनोनैव वदयमाणनीत्यात्मानमुपलनंते ॥ १५ ॥ से जहा णाम एकेश पुरिसे कोसीन असिं अनिनिवटित्ताणं नवदंसेजा अयमानसो असी अयं कोसी एवमेव पनि केइपुरिसे अनिनिवटित्ता एणं नवदंसेत्तारो अयमानसो आया इयं सरीरं से जहा णाम एकेश पुरिसे मुंजा इसियं अनिनिवटित्ताणं नवदंसेजा अयमानसो मुंजे यं सियं एव मेव नवि केइपुरिसे नवदंसेत्तारो अयमानसो आया इयं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy