SearchBrowseAboutContactDonate
Page Preview
Page 619
Loading...
Download File
Download File
Page Text
________________ रायधनपतसिंघ बादाउरका जैनागम संग्रह नाग उसरा. एनए राजदार्टीतिकं तवरणार्थत्वात्सर्वप्रयासस्येति दर्शयितुमाह । (इहखलुश्त्यादि) इहास्मिन्मनुष्यलोके । खलु वाक्यालंकारे । इहास्मिन् लोके प्राच्या प्रतीच्यां ददि णायामुदीच्यामन्यतरस्यां वा दिशि संति विद्यते एके केचन तथाविधामनुष्या बानुपये ऐमं लोकमाश्रित्योत्पन्नानवंति तानेवानुपूर्येण दर्शयति । तद्यथेत्युपन्यासार्थः । बारा याताः । सर्वहेयधर्मेन्यइत्यार्यास्तत्र क्षेत्रार्याअर्धषड्रिंशतिजनपदोत्पन्नास्त क्ष्यतिरिक्ता स्त्वनार्याएके केचन नवंति । ते चानार्याः क्षेत्रोत्पन्नाश्रमी इष्टव्याः ॥ सगजगण सवरबब्बर,कायमुरड्डोडगोड्डपरिकणिया ॥ श्रावगाहो एरोमय,पारसरवसरवासिया चेव ॥ १ ॥डोंबिलयतनसबोक्कस,निलंधपुलिंदकोंबनमररुया ॥कोचाय चीण चंचुय,मालव दमिलाकुलंपाय ॥ २ ॥ कैकयकिरीयहयमुह,खरमुह तह तुरगमेंढयमुहाय ॥ हयकमा गयकमा, यो य अणारिया बहवो ॥ ३ ॥ पावायचंडदंडा,अणारिया णिघिणा पिर एकंपा ॥धम्मोत्ति अरकराई, जे सुण अंतिसुमिणेविइत्यादि । तथोचैर्गोत्रमिदवाकुवं शादिकं येषां ते तथाविधाएके केचन तथाविधकर्मोदयवर्तिनः । वाशब्दउत्तरापेक्ष्या वि कल्पार्थः। तथा नीचैर्गोत्रं सर्वजनावगीतं येषांते तथा एके केचन नीचैर्गोत्रोदयवर्तिनोन सर्वे । वाशब्दः पूर्ववदेव । ते चोच्चैर्गोत्रानीचैर्गोत्रा वा । कायोमहाकायः प्रांगुत्वं तदि यते येषां ते कायवंतस्तथा हस्ववंतोवामनककुब्जवडनादयएके केचन तथाविधनाम कर्मोदयवर्तिनस्तथाशोननवर्णाः सुवर्णाः प्रतप्तचामीकरचारुदेहास्तथा उर्वर्णाः कृमरू दादिवर्णाएके केचन तथा सुरूपाः सुविनक्तावयवचारुदेहास्तथा उष्टरूपाउरूपाबीनत्सदे हास्तेषां चोचैर्गोत्रादिविशेषण विशिष्टानां महान् कश्चिदेवैकस्तथाविधकर्मोदयााजा नव ति सविशेष्यते महाहिमवन्मलयमंदरमहेंशणामिव सारः सामर्थ्य विनवोवा यस्य सत था इत्येव राजवणकोयावउपशांतर्डिबडमरं राज्यं प्रसाधयं स्तिष्ठतीति । तत्र डिबः परानी कसृगालिकोडमरः स्वराष्ट्रदोनः। पर्यायावतावत्यादरख्यापनार्थमुपात्तौइति । तस्य चैवंवि धगुणसंपऊपेतराइएवं विधा पर्षजवतीति । तद्यथा । उग्रास्तत्कुमाराश्चोयपुत्राः । एवं नो गपुत्रादयोपि इष्टव्याः॥ शेषंसुगमं । यावत्सेनापतिपुत्रइति । एवरंलेबत्ति । लिप्सुकः सवणिगादिस्तथा प्रशास्तारोबुध्युपजीविनोमंत्रिप्रनृतयः॥ १३ ॥ तेषां च मध्ये कश्चि देवैकः श्रमावान् धर्मलिप्सुः काममित्येवतार्थेऽवधृतमेतद्यथायं धर्मश्रदालुरवधार्य च तं धर्मलिप्सुतया श्रमणाब्राह्मणावा संप्रधारितवंतः समालोचितवंतोधर्मप्रतिबोधनिमि तं तदंतिकगमनाय तत्र चान्यतरेण धर्मेण स्वसमयप्रसिन प्रझापयितारोवयमित्येवं नाम संप्रधार्य तं राजानं स्वकीयेन धर्मेण प्रज्ञापयिष्यामएवं संप्रधार्य राज्ञों तिकं गत्वैव मूचुः। तद्यथा। एतद्यथाहं कथयिष्यामि एवमितिच वदयमानीत्या नवंतोयूयं जानीत नयात्रातारोवा यथा येन प्रकारेण मयैषधर्मः स्वारख्यातः सुप्रज्ञप्तोनवतीत्येवं तीर्थकः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy