SearchBrowseAboutContactDonate
Page Preview
Page 618
Loading...
Download File
Download File
Page Text
________________ ५ वितीये सूत्रकृतांगे वितीय श्रुतस्कंधे प्रथमाध्ययनं. तेना पुत्र (सेणावइसेणावइपुत्ताके०) सेनाधिपतिना पुत्र इत्यादिक सनावर्णन थकी जा एवो.॥१३॥(तेसिंचणं के०) तेमाहे (एगतीएके) को एक पुरुष (सडानवश्के) धर्म करवाने श्रावंत धर्मार्थी होय तेने एवो (कामंतं के०) धर्मार्थी जाणीने (समणावा माहणावाके०) श्रमण ब्राह्मण मली (संके०) सम्यक् प्रकारे पोतानो धर्मप्रतिबोधवानि मित्त (पहारिंसुगमणाए के० ) तेना समीपे बालोचवो चिंतवे ते केवो (तअनतरेपंध म्मेणंपन्नत्तारोवयं के०) त्यां अमे मारा धर्मना प्ररूपणहार थापणो धर्म प्ररूपगुं एवो बालोची राजाने संमुख आवी बोल्या (इम्मेणंधम्मेणंपन्नवश्स्सामो के०) ए पागल कहे नेते धर्म परूपगुं तेज कहेडे (सेएवंमायाणह के) अमे धर्म कहीलं ते एम जाणो (नयंतारो के ) अहो जय थकी राखनार (जेहामए के० ) जेम ए प्रकारे यमारो (एसधम्मेसुयरकाएसुपन्नतेनव के ) ए धर्म स्वाख्यात स्वप्राप्त. ॥१४॥ ॥ दीपिका-एवंसामान्येन दृष्टांतयोजनामुक्त्वा विशेषेण तामाह । (इहेति ) हा स्मिन् लोके । खलुक्यालंकारे । प्राच्यां प्रतीच्यां दक्षिणायामुदीच्यामन्यतरस्यां वा दिशि संति विद्यते एके केचन मनुष्यानवंति । आनुपूर्येणेमं लोकमाश्रित्योत्प नाः । तद्यथा । आर्याार्यदेशोत्पन्नास्तदन्येऽनार्याएके उच्चैर्गोत्रानीचैर्गोत्राएके कायो महाकायः प्रांगुत्वं तदिद्यतें येषां ते कायवंतोन्हस्ववंतोवामनकुब्जादयः सुव ः शोननकांतयोर्वर्णाः कमरूदादिवर्णाएके सुरूपाएके कुष्टरूपास्तेषांमध्ये म हान् कश्चिदेकोराजा नवति । किंनूतः । महा हिमवन्मलयमंदरमहेंशाणामिव सा रं सामर्थ्य धनं वा यस्य सतथा । इत्येवं राजवर्णकोयावउपशांतडिंबडमरं राज्यं प्र साधयन् तिष्ठति । तत्र डिंबं परानीकनयं डमरं स्वराष्ट्रकोनः । तस्य च राज्ञः पर्षत् स ना नवति । तद्यथा । उग्रातत्कुमाराश्च उग्रपुत्राः । एवं नोगपुत्रादयोपि झेयाः । (ले बत्ति) लिप्सुकोवणिगित्यर्थः । प्रशास्तारोबुध्युपजीविनोमंत्र्यादयः सेनापतयश्च एके ॥ १३ ॥ तेषां मध्ये कश्चिदेवैकः श्रमावान् धर्मलिप्सुनवति । कामं निश्चितं तं श्रावं तं श्रमणावा तदंतिकगमनाय प्रधारितवंतस्तत्प्रतिबोधाय तत्समीपे गमनं चिंतितवंतः । तत्रान्यतरेण धर्मेण स्वसमयप्रसिध्न प्रज्ञापयितारोवयमिति विचिंत्य तं राजानं स्वकीये न धर्मेण प्रज्ञापयिष्यामएवं संप्रधार्य राजांतिकं गत्वा एवमूचुः । यथाहं वदामि एवं न वंतोयूयं जानीत यथा येन प्रकारेण मयैषधर्मः स्वारख्यातः सुप्रज्ञप्तोनवतीत्येवं तीर्थकः स्वमतानुरागी राजादेः स्वानिप्रायेणोपदेशं ददाति । तत्राद्यः पुरुषस्तजीवतहरीरवादीरा जानमुद्दिश्यैवं धर्मदेशनां चके ॥ १४ ॥ ॥ टीका-तदेवं सामान्येन दृष्टांतदाष्टीतिकयोर्योजनां कृत्वाऽधुना विशेषणप्रधाननूत Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy