________________
५४ वितीये सूत्रकृतांगे वितीय श्रुतस्कंधे प्रथमाध्ययनं. व्यापाराः । सकर्दमः । यथा पंकेमनमात्मानमुदत उःशक्यं । एवं विषयेष्वपीति विषय पंकयोः साम्यं । जनं सामान्यलोकं जानपदा आर्यदेशजातास्तानाश्रित्य तानिबहूनि पुं डरीकाणि उक्तानि राजानं चक्रवादिकमाश्रित्य पद्मवरपुंडरीकमुक्तं । अन्यतीथिकानाश्रि त्य ते चत्वारः पुरुषानक्ताः। तेषां राजपुंडरीकोघरणे सामर्थ्यानावाधर्म चाऽऽत्मन्याश्रित्य सनिकुरुक्तः । तस्यैव राजपुंडरीको दरणेसमर्थत्वात् धर्मतीर्थ च खल्वाश्रित्य मया तत्ती रमुक्तं धर्मदेशनां चाश्रित्य मया सनिदोः संबधी शब्द नक्तः । निर्वाणं मोदंचाश्रित्य पुं डरीकस्योत्पात नक्तः । एवमेतलोकादिकं च खल्वात्मन्याश्रित्य मया श्रमणायुष्मन् से ए तत्पुष्करिण्यादिकं दृष्टांतत्वेनकिंचित्ताधादेवमुक्तं ॥ १२ ॥
॥ टीका-तदधुना नगवान् पूर्वोक्तस्य दृष्टांतस्य यथास्वं दाष्ीतिके दर्शयितुमाह ॥ (लोगंचेत्यादि ) लोकमिति मनुष्यदेवं । चशब्द उत्तरापेक्ष्या समुच्चयार्थः । खलुरिति वाक्यालंकारे । मयेत्यात्मनिर्देशः । योयं लोकोमनुष्याधारस्तमात्मन्याहृत्य व्यवस्थाप्य अपाहत्य वा आयुष्मन् श्रमण आत्मनावा मयाऽऽहत्य न परोपदेशतः सा पुष्करिणी प माधारजूतोक्ता । तथा कर्म चाष्टप्रकारं यद्वलेन पुरुष पौंडरीकाणि नवंति । तदेवंनूतं क में मयात्मन्याहृत्य आत्मनावा पाहत्ययपाहृत्य वा । एतमुक्तं नवति । हश्रमण वायु प्मन् सर्वावस्थानां निमित्तनूतं कर्माश्रित्य तमुदकं दृष्टांतत्वेनोपन्यस्तं कर्मचात्र दार्टी तिकं नविष्यति । तत्रेबामदनकामाः शब्दादयो विषयास्ते एव नुज्यंत तिनोगाः । यदि वा कामाश्वारूपामदनकामास्तु नोगास्तान मयात्मन्याहृत्य सेयः कर्दमोऽनिहितस्तथा पंके निमनोःखेनात्मानमुघरत्येवं विषयेप्यासक्तोनात्मानमुहर्तुमलमित्येतत्कर्दमविष ययोःसाम्यमिति । यथा जनं सामान्येन लोकं तथा जनपदे नवाजानपदा विशिष्टार्यदे शोत्पन्नागृह्यते । ते चाईषद्धिंशतिजनपदोनवाइति तांश्च समाश्रित्य मया दार्टीतिकत्वे नांगीकृत्य तानि तानि बहूनि पद्मवरपौंडरीकाणि दृष्टांतत्वेनानिहितानि । तथा राजा नमात्मन्याहत्य तदेकं पद्मवरपौंडरीकं दृष्टांतत्वेनानि हितं तथान्यतीथिकान समाश्रित्य ते चत्वारः पुरुषजाताअनिहितास्तेषां राजपौंडरीकोरणे सामर्थ्य वैकल्यात् । तथा धर्मच खल्वात्मन्याहृत्य श्रमणायुष्मन् सनिकुः सदवृत्तिरहितस्तस्यैव चक्रवर्त्यादिराज पद्मवरपौंडरीकोधरणसामर्थ्यासनावाम तीर्थच खल्वाश्रित्य मया तत्तीरमुक्तं । तथा सहर्म देशनां चाश्रित्य मया सनिकुसंबंधी शब्दोऽनिहितस्तथा निर्वाणं मोदपदशेषं कर्मक्ष्यरूपमीषत् प्रागनाराख्यं नूनागोपर्यवस्थितदेवखं चात्मन्याहृत्य सपद्मवरपौं डरीकस्योत्पातोऽनिहितइति । सांप्रतं समस्तोपसंहारार्थमाद । एवं पूर्वोक्तप्रकारेण एत नोकादिकंच खल्वात्मन्याहृत्याश्रित्य मया श्रमणायुष्मन् से एतत्पुष्करि स्यादिकं दृष्टांतत्वे न किंचित्साधादेवमेतक्तमिति ॥ १२ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org