________________
रायधनपतसिंघ बादाउरका जैनागम संग्रह नाग उसरा. ५१ तिपराक्रमझोऽहमेवैतत्पुंडरीकमुत्वनिष्यामीत्युक्त्वा सनिकुर्नातिकामेत्तां पुष्करिणी न प्रविशेत्तस्यास्तीरे स्थित्वा तटस्थएव शब्दकुर्यात् । तद्यथा । नत्पत हेपुंडरीक उत्प त इति शब्दश्रवणाात्तत्पतितं पुंडरीकं ॥ १० ॥ दार्टीतिकं योजयनू श्रीवीरः शिष्याना ह । कीर्तिते कथिते झाते दृष्टांते हेश्रमणायायुष्मंतोऽर्थः पुनरस्य ज्ञातव्योनवति नव निः । एवमुक्ते जगवता बहवोनिग्रंथानिग्रंथ्यश्च श्रमणं जगवंतं महावीरं वंदंति कायेन नमस्यंति शब्दैः स्तुवंति । वंदित्वा नमस्कृत्वाच एवं वदेयुः । तद्यथा । कीर्तितं झातमु दाहरणं जगवता । अर्थ पुनरस्य न जानीमति दृष्टोनगवान् तान् बहूनिग्रंथादीनेवं व देत् । हंतेति आमंत्रणे । हेश्रमणाश्रायुष्मंतोयनवनिरहं पृष्टस्तदारख्यामि आविर्नावया मि प्रकटयामि कीर्तयामि पर्यायैः प्रवेदयामि हेतुदृष्टांतैः । एकाथिकान्येव वा एतानि कथमाख्यामीत्याह । सार्थः सहेतुरन्वयव्यतिरेकरूपः कारणं कार्यसाधनं तेन युतं नू योनूयउपदर्शयामि ॥ ११ ॥
॥ टीका-सांप्रतमपरं पंचमं तविलक्षणं पुरुषजातमधिकृत्याह । (अहनिस्कूलूहे इत्यादि ) अथेत्यानंतर्ये । चतुर्थ पुरुषादयमनंतरः पुरुषस्तस्यामूनि विशेषणानि । निद पशीलोनिटः पचनपाचनसावद्यानुष्ठानरहिततया निर्दोषाहारनोजी तथा रूदोरागोष रहितः । तौहि कर्मबंधहेतुतया स्निग्धौ । यथाहि स्नेहानावाइजोन लगति तथा राग देषानावात्कर्मरेतुनलगत्यतस्तइहितोरुदश्त्युच्यते । तथा संसारसागरस्य तीरार्थी त था क्षेत्रज्ञः खेदझोवा । पूर्व व्याख्यातान्येव विशेषणानि । यावन्मार्गस्य गतिपराक्रमः सचान्यतरस्या दिशोनुदिशोवाऽऽगत्य तां पुष्करिणी तस्याश्च तीरे स्थित्वा समंतादवलोक ये बदुमध्यदेशनागे तन्महदेकं पद्मवरपौंमरीकं पश्यति तांश्चतुरः पुरुषान् पश्यति यत्र च व्यवस्थितानिति । किंनूतांस्त्यक्ततीरानप्राप्तपद्मवरपुंमरीकान पंकजलावमग्नान पुनस्तीरमप्यागंतुमसमर्थान् दृष्ट्वाच तांस्तदवस्थान् ततोसौ निहुरेवमिति वक्ष्यमाण नीत्या वदेत् । तद्यथा । अहोति खेदे णमितिवाक्यालंकारे । श्मे पुरुषाश्चत्वारोपि अखे दझायावन्नोमार्गस्य गतिपराक्रमझायस्मात्ते पुरुषाएवं ज्ञातवंतोयथा वयं पद्मवरपौंडरीक मेवमनेन प्रकारेण यथैते मन्यते तथोत्देप्तव्यं । अपि त्वहमस्मिन् निकुरूपोयावति पराक्रमझएतजुणविशिष्टोऽहमेतत्पौंडरीकमुत्देप्स्यामि उत्खनिष्यामि समुहरिष्यामीत्ये वमुक्त्वाऽसौ नातिकामेत् तां पुष्करिणी न प्रविशेत् । तत्रस्थएव यत्कुर्यात्तदर्शयति । तस्यास्तीरे स्थित्वा तथाविधं शब्दं कुर्यात्तद्यथा ऊर्ध्वमुत्पतोत्पत । खलुशब्दोवाक्यालंका रे । हे पद्मवरपौंडरीक तस्याः पुष्करिण्यामध्यदेशात्त्वमुत्पतोत्पत । अथ तन्वन्दश्रवणा नंतरं तत्पतितमिति ॥ १० ॥ तदेवं दृष्टांतं प्रदर्य दाष्ीतिकं दर्शयितुकामः श्रीमन्म
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org