SearchBrowseAboutContactDonate
Page Preview
Page 602
Loading...
Download File
Download File
Page Text
________________ ५७२ तीये सूत्रकृतांगे वितीय श्रुतस्कंधे प्रथमाध्ययनं. धपरिमंमलादीनि च संस्थानानि इतराणि कंमरीकान्यप्रवराणि नवंतीति यावत् । सांप्र तं नावपौंमरीकप्रतिपादनानिधित्सयाह । “ उदएय वसमिए खलु, खइए य तहा खट वसमिएय ॥ परिणामसन्निवाए, जे पवरा ते वि ते चे व ॥ १४ ॥ (नदयेत्या दि) औदयिके नावे तथौपशमिके दायिकदायोपश मिके पारिणामिके सान्निपातिकेच नावे चिंत्यमानेषु तेषु वा मध्ये ये प्रवराः प्रधानास्तेप्यौदयिकादयोनावास्तएव पौंडरी काएवावगंतव्यास्तथौदयिके नावे तीर्थकराअनुत्तरोपपातिकसुरास्तथान्येपि सितशतपत्रा दयः पामरीका औपशमिके समस्तोपशांतमोहाः दायिके केवलझानिनः दायोपशमिके विपुलमतिश्चतुर्दशपूर्व वित्परमावधयोन्यस्ताः समस्तावा पारिणामिके नावे नव्याः सान्निपा तिके नावे दिकादिसंयोगाः सिमादिषु स्वबुध्या पौंडरीकत्वेन योजनीयाः शेषास्तु कांडरीका इति । सांप्रतमन्यथानावपौंडरीकप्रतिपादनायाह । “अहवावि नागदंसण, चरित्तविणए तहेव अप्पे ॥जे पवरा होति मुणी, ते पवरा पुंडरीया ॥१५॥ (अहवेत्यादि) अथवापि नावपौंडरीकमिदं । तद्यथा। सम्यक्झाने तथा सम्यग्दर्शने सम्यक्चारित्रज्ञानादिके विनये तथाऽध्यात्मनि च धर्मध्यानादिके प्रवराः श्रेष्ठामुनयोनवंति ते पौमरीकत्वेनावगंतव्यास्त तोऽन्ये कंझरीकाइति । तदेवं संनविनमष्टधा पौंडरीकस्य निदेपं प्रदर्याधुनेह येनाधिकार स्तमावि वयन्नाह । “ एबं पुण बहिगारो, वणस्सतीकायपुंगरीएणं ॥ नावं मि य सम गणं, अभयणे पुंगरीए य"॥१६॥ (एबंपुणेत्यादि) अत्र पुनदृष्टांतप्रस्तावे ऽधिकारोव्या पारः सचित्ततिर्यग्योनिकैकेंख्यिवनस्पतिकायव्यपौंडरीकेन जलरुहेणवा औदयिकनाव वर्तिना वनस्पतिकायपौंडरीकेण सितशतपत्रेण तथा नावे श्रमणेन सम्यग्दर्शनचारित्रवि नयाध्यात्ममूर्तिना सत्साधुनाऽस्मिन्नध्ययने पोंडरीकारण्ये ऽधिकारइति । गता निक्षेपनियु क्तिरधुनासूत्रस्पर्शितकनियुक्तेरवसरः। साच सूत्रे सति नवति । सूत्रंच सूत्रानुगमे सचाव . सरप्राप्तोऽतोऽस्खलितादिगुणोपतं सूत्रमुच्चारयितव्यं । तच्चेदं। (सुयंमेधानसंतेणमित्यादि) अस्य चानंतरं सह सूत्रेण संबंधोवाच्यः । सचायं । (सेएवमेवं जाणह जमदं नयंता रोत्ति ) तमेव देवं जानीत नयस्य त्रातारं । तद्यथा।श्रुतं मयाऽऽयुष्मता नवतैवमाख्या तमा दिसूत्रेण च सह संबंधोयं । तद्यथा । यनगवताख्यातं मया च श्रुतं तद्बुध्येतेल्या दि। किंतनगवतारख्यातमित्याह । इह प्रवचने सूत्रकत् क्षितीयश्रुतस्कंधे वा । खलुशब्दो वाक्यालंकारे। पौडरीकानिधानमध्ययन पौंडरीकेण सितशतपत्रेणात्रोपमा नविष्यतीति कत्वाऽतोस्याध्ययनस्यपौंडरीकमिति नाम कृतं तस्य चायमर्थः। णमिति वाक्यालंकारे।प्र इप्तः प्ररूपितः ॥१॥ (सेजहत्ति) तद्यथार्थः सच वाक्योपन्यासार्थः। नामशब्दः संना बनायां । संनाव्यते पुष्करिणी दृष्टांतः । पुष्कराणि पद्मानि तानि विद्यते यस्यामसौ पु ष्करिणी स्यानवेदेवंनूता । तद्यथा बहुप्रचुरमगाधमुदकं यस्यां सा बस्दका बहूदकप्रचुरा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy