________________
राय धनपतसिंघ बाहाउरका जैनागमसंग्रह नाग उसरा. ए ॥दीपिका-सांप्रत तजीवतहरीरवादिमतं पूर्वपश्यन्नाह । (पत्तेयमिति)। प्रत्येकं प्रति शरीरमात्मानः कृत्स्नाः सर्वेपि ये बाला अज्ञा ये च पंडितास्ते सर्वेपि प्रथग्व्यवस्थिताः नहि एकएवात्मा सर्वव्यापी स्वीकार्यो बालपंडित विनागानावप्रसंगात् । नन्वेवमात्मब दुत्वं जैनैरपि स्वीक्रियतएव तत्किमिति परमतमाश्रित्य सूत्रमिदमुच्यतइत्याशंकायामा है। (संतित्ति)। संतिविद्यते जीवाः शरीरं यावत् । शरीरानावे तु न संति । एतदे वाह । (पिञ्चानतेसंति) प्रेत्य परलोके ते जीवा न संति । तेषां मते शरीराजिन्नः पर लोकयायी न कश्चिदात्माख्यः पदार्थोस्तीति जैनेन्यो नेदः किमित्येवं ते मन्यंत इत्या ह। (नविसत्तोववाश्या ) उपपातिका नवानवांतरगामिनः सत्त्वाः प्राणिनो नविन संति । ननु नतवादिनोस्य च तळीवतबरीरवादिनः को नेद इत्यत्रोच्यते । नूतवादिनो नूतान्येव कायाकारपरिणतानि धावनवल्गनादिक्रियां कुर्वति । अस्य तु कायाकारपरि णतेन्योनतेन्यश्चैतनाख्य आत्मोपपद्यते थनिव्यज्यते वा तेन्यश्चानिन्न इत्यनयो विशेषः ॥ ११ ॥ तन्मतमेवाह । (नबीति) । नास्ति पुरयं पापं च नास्त्यतोऽस्मा लोकात्परोऽन्यो लोकः परलोको यत्र पुण्यपापानुनवइति । अत्र हेतुमाह । शरीरस्य वि नाशेन देहिनो यात्मनोपि विनाशो ऽनावो नवति । तथाच दर्यते तन्मतलेशः। य था स्वनावादेव जगदैचित्र्यं । यउक्तं । कंटकस्य च तीक्ष्णत्वं, मयूरस्य विचित्रता ॥ वर्णाश्च ताम्रचूडानां, स्वनावेन नवंति हीति ॥ १२ ॥
॥ टीका-सांप्रतं तळीवतचरीरवादिमतं पूर्वपदयितुमाह । (पत्तेयमित्यादि)। तीव तहरीरवादिनामयमन्युपगमः। यथा पंचन्यो जूतेन्यः कायाकारपरिणतेच्यश्चैतन्यमुत्पद्यते अनिव्यज्यते चैकैकं शरीरंप्रति प्रत्येकमात्मनः कृत्स्नाः सर्वेप्यात्मान एवमवस्थिताः ॥ ये बालाप्रज्ञा ये च पंडिताः सदसदिवेकशास्ते सर्व प्रथग्व्यवस्थिताः । न कएवात्मा सर्वव्यापित्वेनान्युपगंतव्यो बालपंडिताद्यविनागप्रसंगात् । ननु प्रत्येकशरीराश्रयत्वेनात्म बहुत्वमहतानामपीष्टमेवेत्याशंक्याह । संति विद्यते यावरीरं विद्यते तदनावे तु न विद्यते। तथाहि । कायाकारपरिणतेषु नूतेषु चैतन्याविर्नावोनवति नूतसमुदायविघट्टने च चैत न्यापगमो न पुनरन्यत्र गढच्चैतन्यमुपलयते । तदेव दर्शयति । (पिञ्चानते संतीति) प्रे त्य परलोके न ते आत्मानः संति विद्यते । परलोकानुयायी वात्मा शरीराजिनः स्वकर्मफ लनोक्ता न कश्चिदात्माख्यः पदार्थोस्तीति नावः। किमित्येवमतथाह । (नडिसत्तोववाश्या)। अस्तिशब्दस्तिडंतप्रतिरूपको निपातो बदुवचने इष्टव्यस्तदयमर्थः। न संति न विद्यते॥ तद नावेतुन विद्यते सत्वाः प्राणिन उपपातेन निवृत्ता उपपातिका नवानवांतरगामिनो न नवंतीति तात्पर्यार्थः । तथाहि । तदागमाः विज्ञानघनएवैतेन्यो जूतेन्यः समुदाय तान्ये
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org