SearchBrowseAboutContactDonate
Page Preview
Page 592
Loading...
Download File
Download File
Page Text
________________ ५६२ तिीये सूत्रकृतांगे प्रथम श्रुतस्कंधे पोडशमध्ययनं. यिकं समशत्रुमित्रनावोयस्य ससुसामायिकः । तथात्मनउपयोगलक्षणस्य जीवस्यासंख्ये यप्रदेशात्मकस्य संकोचविकाशजाजः स्वरूतफलनुजः प्रत्येकसाधारणतया व्यवस्थितस्य इव्यपर्यायतया नित्यानित्याद्यनंतधर्मात्मकस्य वा वादशात्मवादस्तं प्राप्तधात्मवादप्राप्तः सम्यग्यथावस्थितात्मस्व तत्त्ववेदीत्यर्थः। तथा विज्ञानवगतसर्वपदार्थस्वनावोन व्यत्ययेन पदार्थानवगवति । यतोयत् कैश्चिदनिधीयते तद्यथैकएवात्मा सर्वस्वनावतया विश्वव्या पी श्यामाकतंडुलमात्रोंऽगुष्ठपर्वपरिमाणोवेत्यादिकोसपूतान्युपगमः परिहतोनवति । तथा विधात्मसन्नावप्रतिपादकस्य प्रमाणस्यानावादित्यनिप्रायः । तथा विधापीति व्यतोनाव तश्च । तत्र इव्यस्त्रोतांसि यथा स्व विषयेष्विंश्यिप्रवृत्तयः। नावस्रोतांसि तु शब्दादिष्वेवा नुकूलप्रतिकूलेषु रागदेषोनवस्तान्युनयरूपाण्यपि स्रोतांसि संवृश्यितया रागसंषानावा च परिजिन्नानि स्रोतांसि येन परिबिन्नस्रोतास्तथानपूजासत्कारलानार्थी किंतु निर्ज रापेदी सर्वास्तपश्चरणादिकाः क्रियाविदधति । एतदेव दर्शयति । धर्मः श्रुतचारित्राख्यस्ते नार्थः सएवार्योधर्मार्थः स विद्यते यस्यासौ धमार्थीति । किमिति । इदमुक्तं नवति । नपूजा द्यर्थ क्रियासु प्रवर्तते अपितु धर्मार्थीति । किमिति । यतो धर्म यथावत्तत्फलानि च स्वर्गा वाप्तिलक्षणानि सम्यक् वेत्ति धर्म च सम्यक् ज्ञानतः। यत्करोति तदर्शयति । नियोगो मोक्षमार्गः सत्संयमोवा तं सर्वात्मना नावतः (प्रतिपन्न नियोगपडिवन्नोति ) तथाविधश्च यत्कुर्यात् तदाह । (समियंति ) समतां समनावरूपां वा शीतचंदनकल्पां चरेत् सतत मनुतिष्ठेत् । किंनूतः सन्नाह । दांतोऽव्यनूतोव्युत्सृष्टकायचैतशुणसमन्वितः सन् यत्पूर्वो तमाहनश्रमणनिशब्दानां प्रवृत्तिनिमित्तं तत्समन्वितश्च निग्रंथति वाच्यः । तेपि मा हनादयः शब्दानियंथशब्दप्रवृत्तिनिमित्तायविनानाविनोनवंति । सर्वेप्येते निन्नव्यंजनाथ पि कथंचिदेकार्याइति ॥ ५ ॥ से एवमेव जमह जाणदं नयंतारो तिबेमि ॥६॥इतिखोडस मंगादानामयणं सम्मतं ॥ पढमो सुअरकंधो सम्मत्तो ॥१॥ अर्थ-हवे श्रीसुधर्म स्वामी जंबू प्रनृति साधु प्रत्ये कहेजे के ( सेएवमेवजाणहंजम ह के० ) तमे एम जाणोके जे में कह्यो ते निश्चे करी सत्य एम जाणो कारणके ढुं सर्वानी याज्ञायें कडं. ते सर्वज्ञ नगवंत तीर्थकर देव परोपकारी केवाडे तोके (न यंतारो के०) महानय थकी राखनारळे माटे तेमना कहेला वचन हुँ तमने कटुं. तिबे मिनो अर्थ पूर्ववत् जाणवो. एरीते श्रीसुधर्म स्वामियें जंबू स्वामि प्रत्ये कह्यो. ए गाहाना मे सोलमा अध्ययननो अर्थ समाप्त थयो. इति श्रीसुयगडांग सूत्रना प्रथम श्रुतस्कंधनो बालावबोध लेश्यार्थ समाप्तः ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy