SearchBrowseAboutContactDonate
Page Preview
Page 591
Loading...
Download File
Download File
Page Text
________________ राय धनपतसिंघ बादाडुरका जैनागमसंग्रह नाग दुसरा. ५६१ ( श्रायवायपत्तेके ० ) यात्म वादे पहोतो एटले यात्माने वादे उपयोग लक्षण जी व असंख्य प्रदेशी जीव संकोच विकाशनो नजनार इव्य पर्यायरूप नित्यानित्य नेद जिन्न पोताना करेला कर्मनुं जोगवनार इत्यादिक श्रात्मवादे पहोतो एटले यात्म तत्वनो जाल ( विकके ० ) तथा विद्वान पंमित शुद्धमार्गनो जाए ( इहनविसोयप लिने) तथा इव्य ने जावना भेदे कररी बन्ने प्रकारना याश्रव रूपिया स्रोत जे परिवेद्याले तथा (पोपूय यसकारलान डीके ० ) पूजा सत्कारना लाननो घर्थी न था किंतु निर्जरानो अर्थी थाय ( धम्महीके० ) धर्मनो अर्थी ( धम्म विकके ० ) धर्म नो जाए शुद्ध मार्गनो गवेषण हार ( लियोगपडिवन्ने के ० ) नियोगप्रतिपन्न एटले मो मार्गे पहोतो एवो तो ( समियंचरे के ० ) समता खाचरे एवो थको (दंतेदविएवोस shrebo ) दांत इविक वोसहकाए तेने ( निग्गंथेत्तिवच्चे के ० ) निग्रंथ कहेवो ॥ ५ ॥ 0 ॥ दीपिका-अत्रापि गुणगणे वर्तमानोनिग्रंथोवाच्यः । यमी चान्ये गुणाः । एकोरा गद्वेषरहितः । एकमेव परलोकगामितयात्मानं वेत्तीत्येक वित् बु- इस्तत्वज्ञः सम्यक् बिन्ना निनावस्त्रोतांसि श्रव द्वाराणि येन ससंन्निस्रोताः सुसंयतः सुसमितः समिति निः सुष्ठु सामायिकं समजावोयस्य स तथा यात्मवादप्राप्तः सम्यगात्मस्वरूपवेदी विद्वान ज्ञातसर्वपदार्थः द्विधा इव्यतोनावतश्च स्रोतांसि परिचिन्नानि येन सतथा इव्यस्त्रोतांसि विषयेंयिप्रवृत्तयः । नावस्रोतांसि तु शब्दादिषु गुनाशुनेषु रागद्वेषोत्पत्तिः । तानि ये न त्यक्तानि तथा नोपूजासत्कारार्थी तथा धर्मार्थी धर्मवित् नियोगोमोहस्तं प्रतिपन्नः समतां चरेत् कुर्यात् दांतोइव्यनूतोव्युत्सृष्टकायः । एवंभूतः पूर्वोक्तमाहनादिगुणयुत श्व नियंथोवाच्यः ॥ ५ ॥ ॥ टीका - तथाऽत्रापि गुणगणे वर्तमानोनिग्रंथइति वाच्यः । श्रमी चान्ये अपदिश्यं ते । तद्यथा । एकोराग पर हितत्या उजाः । यदिवाऽस्मिन् संसारचक्रवाले पर्यटनसुमान् स्वकृत सुखदुःखफलनाक्त्वेनैकस्यैव परलोकगमनतया सदैककएव नवति । तत्रोद्यत विहारी इव्यतो येक कोजावतोपि गङ्घांतर्गतस्तु कार पिकोइ व्य तोना ज्योनावतस्त्वेककए व । तथैकमेवात्मानं परलोकगामिनं वेतीत्येकवित् न मे कश्चिदुःखपरित्राणकारी सहा योस्तीत्येवमेकवित् । यदिवैकांतेन विदितसंसारस्वनावतया मौनींइमेव शासनं तथ्यं ना न्यदित्येवं वेत्तीत्येकांत वित् अथवैकोमोदः संयमोवा तं वेत्तीति । तथा च बुद्धोऽवगत तत्त्वः सम्यक् विन्नान्यपनीतानि नावस्त्रोतांसि संवृतत्वात्कर्माश्रव द्वाराणि येन सतथा सु टु संयतः कूर्मवत्संयतगात्रो निरर्थककाय क्रियारहितः सुसंयतस्तथा सुष्ठु पंचनिः समिति निः सम्यगितः प्राप्तोज्ञानादिकं मोहमार्गमसौ सुसमितस्तथा सुष्ठु समजावतया सामा Jain Education International 195 For Private Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy