SearchBrowseAboutContactDonate
Page Preview
Page 593
Loading...
Download File
Download File
Page Text
________________ राय धनपतसिंघ बाहाउरका जैनागम संग्रह नाग उसरा. ५६३ ॥ दीपिका-एते चत्वारोनिन्नायपि कथंचिदेकार्याइति । सुधर्मस्वामी जंबूस्वामिनमा ह । सेतत् यन्मयोक्तं एवमेव जानीत यूयं यस्मादहं सर्वज्ञाझ्या वच्मि । नच नतोगवं नयात्रातारोवा सवैज्ञाअन्यथा वदंति अतोममुक्तमेवमेवावगवतेति । इति समाप्तौ । ब्रवी मीति पूर्ववत्. ॥ ६ ॥ ॥ इति श्रीतपागजाधिराजश्रीहेमविमलसूरीश्वर शिष्य हर्षकुलपंडितप्रणीतायां सूत्ररूतांगदीपिकायां गाथाषोडशाख्यं षोडशमध्ययनं समाप्तं ॥ ॥ टीका-सांप्रतमुपसंहारार्थमाह। (सेएवमेवजाणदइत्यादि ) सुधर्मस्वामी जंबूस्खा मिप्रनृतीनुदिश्येदमाह । सेशति । तद्यन्मया कथितमेव जानीत यूयं । नान्योमचसि विकल्पोविधेयः । यस्मादहं सर्वज्ञाझ्या ब्रवीमि । नच सर्वज्ञानगवंतः परहितैकरता नयात्रातारोरागक्षेषमोहान्यतरकारणानावादन्यथा ब्रुवते । अतोयन्मयाऽऽदितः प्रनति क थितं तदेवमेवावग दिति । इति परिसमात्यर्थे । ब्रवीमीति पूर्ववत् । उक्तीनुगमः सांप्रतं नयास्ते च नैगमादयः सप्त । नैगमस्य सामान्यविशेषात्मतया संग्रहव्यवहारप्रवेशासंग्र दादयः षट् । समनिरूढेबंनूतयोः शब्दनयप्रवेशान्नैगमसंग्रहव्यवहारर्जुसूत्रशब्दाः पंच । नैगमनस्याप्यंत वाचत्वारोव्यवहारस्यापि । सामान्यरूपविशेषतया सामान्य विशेषा त्मनोः संग्रहर्जुसूत्रयोरंत वात्संग्रह सूत्रशब्दास्त्रयस्तेपि च व्यास्तिकपर्यायास्तिकांत नावाव्यास्तिकपर्यायास्तिकानिधानौ हौ नयौ। यदि वा सर्वेषामेव ज्ञानक्रिययोरंत वा त् झानक्रियानिधानौ हौ तत्रापि ज्ञाननयोझानमेव प्रधानमाह क्रियानयश्च क्रियामिति । नयानांच प्रत्येकं मिथ्याष्टित्वाधान क्रियाश्च परस्परापेक्षतया मोदांगत्वाउनयमात्रप्र धानं । तच्चोजयं सकियोपेते साधौ नवतीति । तथाचोक्तं । गायम्मिगिएिहयवे, अ गिएिहयवंमि चेव अबंमि ॥ जश् यवमेव इति जो नवएसो सो न नाम ॥१॥ सन्वेसिं पिण्याएं, बहुविहवत्तवयं णिसामेत्ता॥ तं सवनय विसुई चरणगुणही सादुत्ति॥६॥ समाप्तं षोड़शाख्यं षोडशमध्ययनं तत्समाप्तौ च समाप्तः प्रथमः श्रुतस्कंधति ॥ IS ॥ इति श्रीवित्तीये सूत्रकतांगे, गुर्जरनापासहितः SH ॐ श्रीहर्षकुलकतदीपिकायुक्तः शोलंगाचार्यकतटी सर... कासंयुतश्च, प्रथमः श्रुतस्कंधः समाप्तः॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy