SearchBrowseAboutContactDonate
Page Preview
Page 589
Loading...
Download File
Download File
Page Text
________________ राय धनपतसिंघ बादाउरका जैनागम संग्रह नाग उसरा. एए धिकत्याह । क्रोधमप्रीतिलणं मानं स्तनात्मकं मायां च परवंचनात्मका लोनं मूर्जास्त्र नावं तथा प्रेमानिष्वंगलक्षणं तथा इषं स्वपरात्मनो धारूपमित्यादिकं संसारावतरणमा र्ग मोक्षाध्वनोपध्वंसकं सम्यक् परिझाय परिहरेदिति । एवमन्यस्मादपि यतोयतः कर्मोपाद नादिहामुत्र चानर्थहेतोरात्मनोपायं पश्यति प्रषहेतूंश्च ततस्ततःप्राणातिपातादिकादन थदंडदानात् पूर्वमेवानागतमेवात्महितमिन् प्रतिविरतोनवेत् सर्वस्मादनर्थहेतुनूताउ नयलोकविरुदादा सावद्यानुष्ठानान्मुमुकुर्विरतिं कुर्यात् । यश्चैवंजूतोदांतः शु-दोश्व्यनू तोनिष्प्रतिकर्मतया व्युत्सृष्टकायः सश्रमणोवाच्यः ॥ ३ ॥ एबवि निरकू अपन्नए, विणीए, नामए दंते दविए, वोसका ए, संविधुणीय विरूवरूवे, परीसदोवसग्गे, अनप्पजोगसुद्धा दाणे, नवहिए, अिप्पा, संखाए परदत्तनोई निस्कूत्ति वच्चे ॥४॥ अर्थ-हवे निकु शब्दनो विशेष कहेजे (एबवि निरकू के ) अंहीयां निहुने विषे पण जे पूर्व ब्राह्मण श्रमणना गुण कह्या ते सर्व जाणवा अने वली अनेरा विशेष कहें (अणुनए के० ) अनिमान रहित (विणीए के ) विनीत एटले विनयवंत (ना मए के० ) संयमने विष आत्मानो नमाड नार (दंतेदविएवोसहकाए के०) ए त्रण श ब्दना अर्थ पूर्ववत् जाणवा ( संविधुणीय के० ) सम्यक् प्रकारे सहन करे गुं सहन करे ते कहे (विरूवरूवे के० ) विरूपरूप एटले अनुकूल प्रतिकूल एवा नाना प्रकार ना (परीसहोवसग्गे के०) नपसर्ग परीसहने सहन करे तथा (अनप्पजोगसुादाणे के०) अध्यात्मयोगे करी निर्मल चित्तने परिणामे शुद्ध चारित्रवंत थको (वहिए के०) उपस्थित एटले चारित्रने विषे उग्यो सावधान थयो (सिप्पाके) परीसह उपसर्गे करी अंगजीत जेहनो आत्मा (संखाए के०) संसारनी असारता बोधिनु उर्लन पण जाणतो (परदत्तनोई के ) पारका दीधेला थाहारनुं जमनार एटले नि र्दोष आहारी (निस्कूत्तिवच्चे के०) एवाने निकु कहेवो ॥ ४॥ ॥ दीपिका-अत्रापि पूर्वोक्तमाहनशब्दप्रवृत्तिहेतवोत्रापि निकुशब्दप्रवृत्तिहेतवस्तएव झेयाः । अमी चान्ये अनुन्नतोमदरहितोनावनीतोनदीनः दांतोविनयेन नामकोगुर्वादो प्रदोऽव्यनूतव्युत्सृष्टकायः सम्यक् विधूयापनीय विरूपान् नानाविधान् परीषदोपसर्गा न । परीषदादाविंशतिः उपसर्गादेवादिकतास्तधूिननं सम्यक् सहनं अध्यात्मयोगेन गुनचेतसा गुरू बादानं चारित्रं यस्य सतथा सम्यगुबितः संयमोद्यतः स्थितोमोद Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy