SearchBrowseAboutContactDonate
Page Preview
Page 587
Loading...
Download File
Download File
Page Text
________________ रायधनपतसिंघ बादाउरका जैनागम संग्रह नाग उसरा. ५५७ ॥ दीपिका-इति दृष्टे नगवान् मादनादीनां चतुर्णामनिधानानामर्थमाचष्टे। इत्येवं पू वोक्ताध्ययनार्थवृत्तिर्विरतः सर्वपापकर्मन्यस्तथा प्रेम रागः षोऽप्रीतिरूपः कलहोराटिः अन्याख्यानमसदनियोगः पैशुन्यं परगुणमत्सरेण तदोषोद्घट्टनं । परपरिवादः काका परदोषापादनं परतिः संयमे रतिर्विषयेषु । माया परवंचनं मृषावादोऽसदानिधानं मि थ्यादर्शनं तत्वेऽतत्त्वमतत्वेच तत्वमिति मतिः । तदेव शल्यं एतेन्योविरतः । तथा स मितः संगतः पंचसमितिभिः सहितोझानादिनिः सदा यत्तः संयमे कस्यापि न कुप्येत नापि मानी। उपलक्षणात् मायालोनाल्यामपि निवृत्तइत्यादि गुणकल्पितः साधुर्मा हनइति वाच्यः॥ २ ॥ . ॥टीका-इत्येवं टष्टोनगवान् ब्राह्मणादिनां चतुर्णामप्यनिधानानां कथंचि दानिन्नानां यथाक्रमं प्रवृत्तिनिमित्तमाह । इत्येवं पूर्वोक्ताध्ययनार्थवृत्तिः सन् विरतोनिवृत्तः सर्वेन्यः पापकर्मेन्यः सावद्यानुष्ठानरूपेन्यः सतथा तथा प्रेम रागानिष्वंगलवणं देषोऽप्रीतितद पः कलहोत्राधिकरणमन्याख्यानमसदनियोगः पैशुन्यं परगुणासहनतया तहोषोद्घ दृनमितियावत । परस्य परवादः काकापरदोषापादनं धरतिश्चित्तोगलक्षणा संयमे तथा रतिविषयानिष्वंगोमाया परवंचनतया कुटिलमतिम॑षावादोऽसदानिधानं गामश्वं ब्रु वतोनवति मिथ्यादर्शनमतत्त्वे तत्त्वानिनिवेशस्तत्वेवा तत्त्वमिति । यथा । एनिणणिच्चो कुणकयं वे पति शिवाणं ॥ गलिय मोरको वा बमिबत्तस्सवाणाइंइत्यादि । एतदे व शल्यं तस्मिस्ततोवा विरतइति । तथा सम्यगितः समितर्यासमित्यादिनिः पंचनिः समितिनिः समितश्त्यर्थः । तथा सह हितेन परमार्थनूतेन वर्ततइति सहितः। यदि वा सहितोयुक्तोझानादिनिस्तथा सर्वकालं यतः प्रयतः सत्संयमानुष्ठानेन तदनुष्ठानम पिन कषायैनिःसारी कुर्यादित्याह । कस्यचिदप्यपकारिणोपि न कुप्येत थाक्रुष्टः सन्न क्रोधवशगोनूयात् नापि मानी नवेत् पुष्कृततपोयुक्तोपि न गर्व विदध्यात् । तथा चोक्तं । जसो वि निरम, पडिसिनो अमाणमहारोहिं ॥अवसेसमयहाणा परिहरियवा पयत्तेणं । अस्य चोपलहणार्थत्वाागोपि मायालोनात्मकोन विधेयश्त्यादिगुणकलितः साधुाहनति निःशंकं वाच्यति ॥ २ ॥ एबवि समणे अणिस्सिए, अणियाणे, आदाणंच, अतिवायं च, मुसावायंच बदिच,कोहंच,माणंच मायंच,लोदंच, पिऊंच, दोसंच,श्चेव जज आदाणं अप्पणोपदेसेदेऊ तन्तन आदाण तो पुर्व पडिविरते,पाणाश्वायाए दंते दविए वोसकाए समणेति वच्चे ॥३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy