SearchBrowseAboutContactDonate
Page Preview
Page 586
Loading...
Download File
Download File
Page Text
________________ ५५६ दितीये सूत्रकृतांगे प्रथम श्रुतस्कंधे षोडशमध्ययनं. त्वामा जात्यसुवर्णवत् शुक्षव्यनूतस्तथा व्युत्सृष्टोनिष्प्रतिकर्मशरीरतया कायः शरीर येन सनवति व्युत्सृष्टकायः । तदेवंनूतःसन् पूर्वोक्ताध्ययनार्थेषु वर्तमानः प्राणिनः स्था वरजंगमसूक्ष्मबादरपर्याप्तकापर्याप्तकनेंद निन्नान् (माहणत्ति ) प्रवृत्तिर्यस्यासौ माहनोनव ब्रह्मचर्यगुप्तिगुप्तोब्रह्मचर्यधारणा ब्राह्मणश्त्यनंतरोक्तगुणकदंबकयुक्तः साधुमहितोब्राह्म इति वा वाच्यः। तथा श्राम्यति तपसा खिद्यतइति कृत्वा श्रमणोवाच्योऽथवा समं तुल्यं मित्रादिषु मनोंतःकरणं यस्य ससमनाः सर्वत्रवासी चंदनकल्पश्त्यर्थः । तथाचोक्तं । ण बियसिकोश्वेसो, इत्यादि । तदेवं पूर्वोक्तगुणकलितः श्रमणः सममनावा इत्येवं वाच्यः सा धुरिति । तथा निपशीलोनिहुर्निनत्ति वा ऽष्टप्रकारं कर्मेति नितुः ससाधुर्दातादिगुणोपे तोनिकुरिति । तथा सबाह्यान्यंतरग्रंथानावान्निग्रंथः । तदेवमनंतरोक्तपंचदशाध्ययनोक्ता र्थाऽनुष्ठायी दांतोऽव्यनूतोव्यत्सृष्टकायश्च सनिग्रंथति वाच्यइति । एवं नगवतोक्ते सति प्र त्याह तल्लिष्योनगवन् नदंत नयांत नवांत इति वा योऽसौ दांतोऽव्यनूतोव्युत्सृष्टकायः सन ब्राह्मणः श्रमणोनिकुर्निग्रंथति वाच्यः। तदेतत्कथं यनगवतोक्तं ब्राह्मणादिशब्दवा च्यत्वं साधोरित्येतन्नोऽस्माकं ब्रूहि आवेदय महामुने यथावस्थितत्रिकालवेदिन् ॥ १ ॥ तिविरए सवपावकम्मेलिं, पिजदोसकलद, अप्नकाण, पेसु न्न, परपरिवाय, अरतिरति, मायामोस, मिबादंसणसल्ल, विरए, समिए सहिए, सयाजए,गोकुज्जे, पो माणी, माहणेत्ति,वच्चे॥॥ अर्थ-एम शिष्यें पूजे थके हवे नगवंत ब्राह्मणादिक चार नामनो यथाक्रमे नेद सहित थर्थ कहेले. (इतिविरएसवपावकम्मे हिंके०) जेणे प्रकारे सर्व पाप कर्मारनक्रिया थको निवां ( पिके) प्रेम ते राग अने (दोसके०) ष ते अप्रीति (कलहके०) कुवचननुं बोलवु (अप्तरकाणके० ) अन्याख्यान एटले अबता दोषनुं प्रकाशवु (पेसुन्नके ) पर ना गुणनु अण सहे अने पारका दोषने प्रकाश (परपरिवायके० ) पारका दोष बी जा आगल प्रकाशवा (अरतिके) संयमने विषे अरति (रतिके० ) असंयम विषया दिकने विषे रति (मायामोसके) परवंचना मृषा अलिक नाषानुं बोल (मिहादं सएसनके ) मिथ्यादर्शन शल्य एटले अतत्वने विषे तत्वनी बुद्धि तेनेज शल्य कहिए ए सर्व थकी (विरएके) विरत एटले निवाडे वली (समिएसहिएके०) पांच समिति ए समिता थका ज्ञान दर्शन अने चारित्र सहित प्रवर्ते (सयाजएके०) सदा संयमने विषे प्रयत्न करे एटले सावधान थको रहे एवो बतो (गोकुळेके०) कोश्ना उपर क्रोध नकरे तथा (गोमाणीके०) अनिमान रहित होय उपलक्षणथकी माया तथा लोजरहित एवा गुणे सहितजे होय ते (माहणेत्तिवच्चेके०)माहण एटले ब्राह्मण जाणवा ॥ २॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy