SearchBrowseAboutContactDonate
Page Preview
Page 581
Loading...
Download File
Download File
Page Text
________________ राय धनपतासंघ बादाउरका जैनागम संग्रह नाग उसरा. ५५१ ॥ दीपिका-अनुत्तरं स्थानं संयमरूपं काश्यपेन श्रीवीरेण प्रवेदितं कथितं यत्संयम स्थानं कृत्वाऽनुपाल्यैके निस्तामोदं गतानिष्ठां नवपर्यतं प्राप्नुवंति पंडिताः ॥ २१ ॥ पं डितः संयमवीर्य लब्ध्वा पूर्वकतं कर्म धुनीयादपनयेत् । वीर्य किंनूतं निर्घाताय निर्ज रणाय प्रवर्तकं । नवं च कर्म न कुर्यात् ॥ २२ ॥ ॥ टीका-किंचान्यत् (अणुत्तरेयइत्यादि) न विद्यते उत्तरं प्रधानं यस्मादनुत्तरं तच्च त संयमाख्यं काश्यपेन काश्यपगोत्रेण श्रीमन्महावीरवर्धमानस्वामिना प्रवेदितमाख्यातं । तदस्य चानुत्तरत्वमाविनीवयन्नाह । यदनुत्तरं संयमस्थानं एके महासत्वाः सदनुष्ठायि नः कृत्वाऽनुपाल्य निर्वृतानिर्वाणमनुप्राप्ताः। निर्वताश्च संतः संसारचक्रवालस्य निष्ठां प र्यवसानं पंडिताः पापाड्डीनाः प्राप्नुवंति । तदेवं नूतं संयमस्थानं काश्यपेन प्रवेदितं स दनुष्ठायिनः संतः सिदिं प्राप्नुवंतीति तात्पर्यार्थः ॥२१॥ अपिच (पंडिएइत्यादि) पंडितः सदसदिवेकझोवीर्य कर्मोदलनसमर्थ सत्संयमवीर्य तपोवीर्यवा लब्ध्वाऽवाप्य । तदेव वी थै विशिनष्टि । निःशेषकर्मणोनिर्घातायनिर्जरणाय प्रवर्तकं पंडितवीर्य तच्च बदुनवशत लनं कथंचित्कर्मविवरादवाप्य धुनीयादपनयेत् । पूर्वनवेष्वनेकेषु यत्कृतमुपानं कर्माष्टप्र कारं तत्पंडितवीर्येण धुनीयात् नवं चानिनवं चाश्रवनिरोधान्नकरोत्यसाविति ॥ २२ ॥ ण कुवती महावीरे, अणुपुवकडं रयं॥रयसा संमुदीनूता, कम्म देवाण जं मयं ॥२३॥ जं मयं सवसाढूणं, तं मयं सल्लगत्तणं।। साहश्त्ताण तं तिन्ना, देवावा अन्नविंसु ते॥२४ ॥ अनावंसु पुरा धीरा, आगमिस्सावि सुवता ॥ उन्निबोहस्स मग्गस्स, अं तं पानकरातिन्नेतिबेमि ॥३५॥ इतिपनरसमंजमश्यनामयणं सम्मत्त। अर्थ-( णकुचतीमहावीरेके०) श्रीमहावीर उत्तम साधु ते नकरें गुं नकरे तोके (अणुपुत्वकडंरयंके०) आनुपूर्वी मिथ्यात्व अविरति प्रमाद अनुक्रमे की, जे पापरूप रज ते नकरे (रयसासंमुहीनूताके०) पापरूप रजेकरी संमुहीनूत एटले एकता कीधा जे अष्टप्रकारना कर्म (कम्मंहेच्चाजमयंके०) ते कर्मने हित्वा एटले हणीने सत्य सं यम पालीने मोदने संमुख थाय ॥ २३ ॥ (जमयंसवसाहूके) जे संयम रूप स्था नक ते सर्व साधु चारित्रियानो मनो वांडित स्थानक जाणवो (मर्यसलगत्तर्णके) वलीते संयमानुष्ठान केहेवो तोके शल्यकर्तन एटले शल्यनो बेदनार (साहस्ताणतंति नाके०) एवा संयमने सम्यकू प्रकारे धाराधीने घणा प्राणी सर्वथा कर्मने अनावे संसार Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy