SearchBrowseAboutContactDonate
Page Preview
Page 582
Loading...
Download File
Download File
Page Text
________________ ५५२ वितीये सूत्रकृतांगे प्रथम श्रुतस्कंधे पंचदशमध्ययनं. समुह थकी तस्या ( देवावायन विंसुतेके) अथवा सर्वथा कर्मना दयना अनावे दे वत्व पणे वैमानिकमां जश् उपना एकावतारी प्रमुख थया ॥ २४ ॥ (अनविंसुपुराधी राके०) पूर्वे अतीतकाले घणा चारित्रिया थया अने वर्तमान काले पण तथा (था गमिस्साविसुबताके०) आगमिक काले पण घणा सुव्रत संयमानुष्ठानो थशे ते केवा थशे तोके (उन्निबोहस्समग्गस्सके०) निबोध एटले उर्लन एवोजे ज्ञान दर्शन अने चारित्ररूप मार्ग ते (अंतंपानकरातिन्नेकें०) परम उत्कृष्टो पामीने तेहिज मार्गना प्रका शक बता संसार समुज्ने पूर्वे तस्या वर्तमाने तरे अने आगमिक काले तरशे. तिबेमिनो अर्थ पूर्ववत् जाणवो ॥ २५॥ एरीते पंदरमा यतिनामा अध्ययननो अर्थ समाप्त थयो. ॥ दीपिका-अन्यजीवैर्यदनुपूर्व कर्म आश्रित्य संयमात्संमुखीनूतोयन्मतमष्टनेदं तत् कर्म हित्वा मोदस्यानिमुखीनूतः ॥ २३ ॥ सर्वसाधूनां यन्मतमनिप्रेतं तत्संयमस्थानं श व्यकर्तनं कर्मलेदकं । तत्संयमस्थानं साधयित्वा बहवः संसारं तीर्णामोदं प्राप्ताः । अ थवा देवाबनवन् नवंति नविष्यंतिच ॥ २४ ॥ पुरा पूर्व बहवोधीराथनूवन अनागते काले सुव्रतानविष्यंति च वर्तमानकाले तथानूताः संतिच। ये र्निबोधस्य उष्प्रापस्य मा गस्य दर्शनचारित्राख्यस्यांतं परमकाष्ठामवाप्य तस्यैव प्रामुष्कराः स्वतः सन्मार्गसे विनोड न्येषां च प्रादुर्भावकाः संतः संसारं तीस्तरंति तरिष्यति चेति ॥ २५ ॥ इति श्रादा नीयाख्यं पंचदशमध्ययनं समाप्तं ॥ ॥टीका-किंच (नकुवतीत्यादि) महावीरः कर्मदारणसहिमुः सन्नानुपूर्येण मिथ्या त्वविरतिप्रमादकषाययोगैर्यत्कृतं रजोऽपरजंतुनिस्तदसौ न करोति न विधत्ते । यतस्तत्प्रा तनोपात्तरजसैवोपादीयते सच तत्प्राक्तनं कर्मावष्टन्य सत्संयमात्संमुखीनूतस्तदनिमुखी नूतश्च यन्मतमष्टप्रकारं तत्सर्वं हित्वा त्यक्त्वा मोदस्य सत्संयमस्य वा सम्मुखीनूतोऽ साविति ॥ २३ ॥ अन्यच्च (जम्मयमित्यादि ) सर्वसाधूनां यन्मतमनिप्रेतं तदेतत्संयम स्थानं । तदिशिनष्टि । शल्यं पापानुष्ठानं तज्जनितं वा कर्म तत्कर्तयति हिनत्ति तबल्यक तनं तच्च सदनुष्ठानं तद्युक्तविहारिणः साधयित्वा सम्यगाराध्य बहवः संसारकांतारं ती वः । अपरे तु सर्वकर्मयानावात् देवाअनूवन ते चाप्तसम्यक्त्वाः सञ्चारित्रिणोवैमानि कत्वमवापुः प्राप्नुवंति प्राप्स्यतिचेति ॥ २४ ॥ सर्वोपसंहारार्थमाह । (अनविंसुश्त्या दि) पुरा पूर्वस्मिन्ननादिके काले बहवोमहावीराः कर्मविदारणसहिमवः अनूवन नूतास्तथा वर्तमाने च काले कर्मनूमौ तथाभूतानवंति तथागामिनि चानंते काले तथासूताः सत्सं यमानुष्ठायिनोनविष्यति । किंकतवंतः कुवैति करिष्यतिचेत्याह । यस्य उर्निबोधस्याती Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy