SearchBrowseAboutContactDonate
Page Preview
Page 580
Loading...
Download File
Download File
Page Text
________________ ५५० वितीये सूत्रकृतांगे प्रथम श्रुतस्कंधे पंचदशमध्ययनं. स्याज्ञानक्रियोपेतस्य यत् स्थानं तत्प्राप्तस्य जन्मकथा कुतः । तस्य जन्ममरणे न नव तइत्यर्थः ॥ १५ ॥ मेधाविनोझानिनस्तथा नवज्रमणेन गतास्तथागताः कुतः कदाचि उत्पद्यते नवेनोत्पद्यंतएवेत्यर्थः । तथागताअर्हणधरादयोऽप्रतिझायनिदानाअनुत्तराः सर्वज्ञत्वात्ते लोकस्य चढुनूताः स्युः ॥ २० ॥ ॥ टीका-किंचान्यत् ( जेधम्ममित्यादि ) ये महापुरुषावीतरागाः करतलामलकवत्स कलजगद्दष्टारस्तएवंनूताः परहितैकरताः गेमवदातं सर्वोपाधिविगु धर्ममारख्याति प्र तिपादयंति स्वतः समाचरंति च प्रतिपूर्णमायतचारित्रसन्नावात्संपूर्ण यथारख्यातचारित्र रूपं वाऽनीदृशमनन्यसदृशं धर्ममारख्यात्युपतिष्ठति । तदेवमनीदृशस्यानन्यसहशस्य झा नचारित्रोपेतस्य यत् स्थानं सर्वोपरमरूपं तदवाप्तस्य कुतोजन्मकथा जातोमृतोवे त्येवंरूपा कथा स्वप्नांतरेपि तस्य कर्मबीजानावात् कुतोविद्यतइति । तथोक्तं । दग्धे बीजे यथाऽत्यंतं, प्राउनवति नांकुरः ॥ कर्मबीजे तथा दग्धे, न रोहति नवांकुरश्त्यादि ॥ १५ ॥ किंचान्यत् । (ककयाइत्यादि) कर्मबीजानावात्कुतः कस्मात्कदाचिदपि मेधा विनोज्ञानात्मकास्तथा पुनरावृत्त्याऽगतास्तथागताः पुनरस्मिन् संसारेऽशुचिग धाने स मुत्पद्यते न कथंचित्कदाचित्कर्मोपादानानावाउत्पयंतश्त्यर्थः । तथा तथागतास्तीर्थक गधरादयोन विद्यते प्रतिज्ञा निदानबंधनरूपा येषां तेऽप्रतिज्ञानिदानानिराशंसाः सत्वहि तकरणोद्यताअनुत्तरझानत्वादनुत्तरालोकस्य जंतुगणस्य सदसदर्थ निरूपणकारणतश्च दुनू ताहिताहितप्राप्तिपरिहारं कुर्वतः सकललोकलोचननूतास्तथागताः सर्वज्ञानवंतीति॥२०॥ अणुत्तरे य गणे से, कासवेण पवेदिते। किच्चा णिबुमा एगे, निई पावंति पंमिया ॥ २१॥ पंमिए वीरियं ल, निग्घायाय पवत्तगं॥धुणे पुवकडं कम्म, एवं वा वि कुवती ॥२२॥ अर्थ-(अणुत्तरेयवाणेसेके० ) अनुत्तर एटले प्रधान संयमरूप स्थानक ते (कास वेणपवेदितेके ) काश्यप श्रीमहावीर देवे कह्यो (जंकिच्चाके) जे संयम स्थानक पा लीने (णिबुमाएगेके० ) एक महापुरुष उपशांत कषायवंत एवा बता (निपावंतिपंमिया के०) पंमित विवेकना जाण संसारनो अंत पामे ॥ १ ॥ (पंमिएवीरियंलडंके०) पंमित एटले सदसदविवेकना जाण ते संयमनो वीर्य बल पामीने निःशेष समस्त कर्मनो (निग्घायायके ) निर्घातन करवाने अर्थे ( पवत्तगंके० ) प्रवर्तक ए पंमित वी र्य घणा नवे पामवो उर्जन तेने पामीने (धुणेपुवकडंकम्मंके०) पूर्वकृत कर्मने धुणे एटले खपावे ( एवंवा विणकुवतीके ० ) को नवा कर्मने नकरे ॥ २५ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy