SearchBrowseAboutContactDonate
Page Preview
Page 579
Loading...
Download File
Download File
Page Text
________________ रायधनपतसिंघ बादाउरका जैनागम संग्रह नाग उसरा. ५४ए ॥ टीका-इदमेव स्वनामयाहमाह । (अंतकरेंतीत्यादि ) नामनुष्याअशेषःखानामं तं कुवैति तथाविधसामन्यानावाद्यथैकेषां वादिनामाख्यातं । तद्यथा । देवाएवोत्तरोत्त रं स्थानमास्कंदंतोऽशेषक्लेशप्रहाणं कुर्वति न तहाईते प्रवचने इति । इदमन्यत् पुन रेकेषां गणधरादीनां स्व शिष्याणां वा गणधरादिनिराख्यातं । तद्यथा । युगसमिलादिन्या यावाप्तः कथंचित्कर्मविवरात् योयं शरीरसमुनयः सोसतधर्मोपायैरप्यसुमनिमहासमुह प्रचष्टरत्नवत्पुनर्जनोनवति । तथाचोक्तं । नुनु पुनरिदमतिउतन,मगाधसंसारजलधिवित्र टं ॥ मानुष्यं खद्योतक,तडिन्नताविलसितप्रतिममित्यादि ॥१॥ अपिच (इनविसेइत्या दि) इतोऽमुष्मात् मानुष्यनवात्सर्मतोवा विध्वंसनस्यारुतपुण्यस्य पुनरस्मिन् संसारे पर्यटतोबोधिः सम्यक्दर्शनावाप्तिः सुउर्लनोत्कृष्टतः अपार्धपुजलपरावर्तकालेन यतोनवति तथा उर्सना उरापा तथासूता सम्यकदर्शनप्राप्तियोग्यर्चा लेश्यांतःपरिणतिरकतधर्माणा मिति । यदि वाऽर्चा मनुष्यशरीरं तदप्यकतधर्मबीजानामार्यक्षेत्रसुकुलोत्पत्तिसकलेंख्यि सामय्यादिरूपं उसनं नवति । जंतूनां धर्मरूपमर्थ व्याकुर्वति ये धर्मप्रतिपत्तियोग्याश्त्य र्थः। तेषां तथाभूतार्चा सुर्खना नवतीति ॥ १७ ॥ जे धम्मं सुधमकंति. पडिपुन्नमणेलिसं ॥ अणेलिसस्स जं गणं, तस्स जम्मकदा कन॥२॥ क कयाइ मेधावी, गप्प ऊंति तहागया॥तदागया अप्पडिन्ना, चस्कू लोगस्सणुत्तरा ॥३॥ थर्थ-( जेधम्मसुखमरकंतिके ) जे श्रीवीतरागादिक महापुरुषो गुरु निर्मल ध में कहे अने पोते पण तेजरीते समाचरे (पडिपुन्नके० ) प्रतिपूर्ण (अणेलिसंके० ) अनीश एटले सम्यक् चारित्रि (अणेलिसस्सजंगाणंके० ) जेनो ज्ञान दर्शन अने चारित्ररूप मोद स्थानकडे परंतु बीजो स्थानक नथी ( तस्सजम्मकहाकठके० ) ते ने जन्मकथा क्याथी होय एटले कर्मने ये जन्म मरणनो अनाव होय ॥ १॥ (कउँकयाइमेधावीके० ) कदाचित् मेधावी एटले सम्यक् ज्ञानवंत क्याथकी थावीने (उप्पज्जतिके०) उपजे खरा परंतु ते केवा होय तोके ( तहागयाके० ) तेमज कर्म खपावीने गया ( तहागयाथप्प डिन्नाके) जे कर्मखपावीने गया जेने निदान प्र तिज्ञा नही ते अप्रतिज्ञ निराशंस एवा होय तेने संसार माहे नत्पत्ति अने मरण नथी जे कारणे तथागत श्रीतीर्थकरादिक निदान रहित निराशंस (चस्कूलोगस्सणुत्तराके) तथा लोकने अनुत्तर सर्वोत्तम प्रधान ज्ञानथकी चहुनूत जाणवा ॥ २० ॥ ॥ दीपिका-ये सर्वज्ञाः शुद्ध धर्ममाख्याति परिपूर्णमनन्यसदृशं । तदेवमनन्यसदृश Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy