SearchBrowseAboutContactDonate
Page Preview
Page 577
Loading...
Download File
Download File
Page Text
________________ राय धनपतसिंघ बाहाउरका जैनागम संग्रह नाग इसरा. ५४७ अंताणि धीरा सेवंति, तेण अंतकरा इद ॥ इद माणुसए गणे, धम्ममारादिकं परा ॥ १५॥ णिज्यिा व देवावा, उत्तराए मं सुयं ॥ सुत्तं च मेयमेगेसिं, अमणुस्सेसु णे तदा ॥१६॥ अर्थ- (अंताणिधीरासेवंतिके ) तेम धीर पुरुष पण अंत सेवे एटले विषयनो अंत करे तथा अंत प्रांत याहार सेवे ( तेणअंतकराइहके ) ते कारणे या संसारने विषे अंतना करनार जाणवा (इहमापुसएगाणेके० ) यामनुष्य लोक रूप स्थानकने पाम्या थका (धम्ममाराहिनाराके०) एवा मनुष्य धर्मजे सम्यक् ज्ञान दर्शन चारित्ररूप तेने पाराधीने मुक्ति गामी थाय ॥१५॥ (णिहियावदेवावाके) एवा संयमना पालनार पुरुषो निष्ठितार्थ एटले सिधिने पामे अथवा प्रचुर कर्मने सनावे देवत्व पणाने विषे सौधर्मादिक विमाने उपजे ( उत्तराएश्मंसुयंके ) ए वचन उत्तरा एटले लोकोत्त र प्रवचने में सांजव्यंले एरीते श्रीसुधर्मा स्वामी श्रीजंबूस्वामि प्रत्ये कहे. (सुत्तंचमेय मेगेसिंके० ) में श्रीतीर्थकरादिक समीपे सांनव्युंजे जे ( अमणुस्सेसुणेतहाके) ए मोदनी प्राप्ति ते मनुष्यनी गति टालीने अन्यत्र नथी ते कारण माटे मनुष्य पणे संय म पालवाने विषे प्रमाद नकरवो ॥ १६ ॥ ॥ दीपिका-अंतान अंतप्रांताहारान् सेवंते वीरास्तेन संसारस्यांतकरास्ते इहार्यदे त्रे स्युः। यतइह मनुष्यलोके स्थाने नराधर्ममाराध्य निष्ठितार्थाः स्युः ॥ १५ ॥ केचि निष्ठितार्थाः कृतकृत्याः स्युः केचिद्देवाः। एतन्नोकोत्तरीये प्रवचने श्रुतं मयेति सुधर्मस्वा मी जंवूस्वामिनमाह । एतच्च मया तीर्थकरांते श्रुतं । गणधरः स्वशिष्याणामेकेषामिद माह। अमनुष्येषु मनुष्यवर्जितेषु नतथा नमोझावाप्तिः स्यादित्यर्थः ॥ १६ ॥ ॥ टीका-यमुमेवार्थमावि वयन्नाह । (अंताणीत्यादि ) अंतान् पर्वतान् विषय कषायतृभायास्तत्परिकर्मणार्थमुद्यानादीनामाहारस्य वांतप्रांतादीनि धीरामहासत्वा विष यसुखनिस्टहाः सेवंते ऽन्यस्यति तेन चांतप्रांतान्यसनेनांतकराः संसारस्य तत्कारणस्य वा कर्मणः क्यकारिणोनवंति । इहेति मनुष्यलोके आर्य क्षेत्रे न केवलं तएव तीर्थकराद योऽन्येऽपीह मानुष्यलोके स्थाने प्राप्ताः सम्यग्दर्शननावानचारित्रात्मकं धर्ममाराध्य न रामनुष्याः कर्मनूमिगनव्युत्क्रांतिजसंख्येयवर्षायुषः संतः सदनुष्ठानसामग्रीमवाप्य नि ष्ठितार्थाउपरतसर्वज्ञानवंति ॥ १५ ॥ इदमेवाह । ( णिज्यिहाश्त्यादि ) निष्ठितार्थाः कृतकृत्यानवंति केचन प्रचुरकर्मतया सत्यामपि सम्यक्त्वादिकायां सामय्यां न तन्नवएव मोदमास्कंदंति । अपितु सौधर्माद्याः पंचोत्तर विमानावसानादेवानवंतीति । एतल्लोको Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy