SearchBrowseAboutContactDonate
Page Preview
Page 576
Loading...
Download File
Download File
Page Text
________________ ५४६ वितीये सूत्रकृतांगे प्रथम श्रुतस्कंधे पंचदशमध्ययनं. अणे लिसस्स खेयन्ने, ण विरुझिक केण ॥ मणसा वयसा चेव, कायसा चेव चरकुमं ॥ २३ ॥ से दु चरकू मणुस्साणं, जे कंखाए य अंतए ॥अंतेण खुरो वदती, चकं अंतेण लोहती॥१४॥ थर्थ-(अणेलिसस्सखेयन्नेके ० ) अणेलिस एटले संयम तेने विषे जे खेदज्ञ एट ले निपुण होय ते ( णविरुसिङकेणके०) कोजीवनी साथे विरोध नकरे सर्वजोवो नी साथे मैत्री नाव आणे (मणसावयसाचेवके० ) मन वचन पुनः । (कायसाचेव चरकुमंके० ) कायाए करी त्रिकरण मुझे जे एम करे तेनेज परमार्थ थकी चहुवंत निर्मल दृष्टीवालो जाणवो ॥ १३ ॥ ( सेदुचस्कूमणुस्साणंके० ) दुइति निचे तेहिज पुरुष संयमी मनुष्योनी चक्कु जेवो जाणवो (जेवाएयअंतएके०) जे पुरुष कांदा एटले विषय तृष्णानो अंतकरे ते संसार अने कर्मनो अंतकारी जाणवो तेनाउपर दृष्टांत कहे ( अंतेणखुरोवहतीके० ) हेडे जेम तुरी कोइ पदार्थ बेदवाने अर्थे अत्यंत तीक्ष्ण धारायें वहे धारने अंते बेदन क्रियामां समर्थ होय ( चकंअंतेण लोहतीके०) जेम गा डानोपश्डो पण अंते प्रवः तेम मोहादिकने अंते मुक्तिरूप कार्य सि६ थाय ॥ १४ ॥ ॥ दीपिका-अनीदृशः संयमस्तस्य खेदझोनिपुणः केनचित्साई नविरोधं कुर्वीत म नोवचःकायैः सएव परमार्थतश्चकुष्मान् नवति ॥१३॥ सएव संयमी मनुष्याणां चतु जूतोयः कांदायाजोगेबायाअंतकोतवः । यथा हुरोनापितोपकरणमंतेन वहति च कं रथांगमंतेनैव मार्गे वर्तते तथा साधुरपि विषयाद्यतवर्ती मोदसाधकः॥ १४ ॥ ॥ टीका-किंच । (अणेलिसस्सेत्यादि ) अनीहशोऽनन्यसदृशः संयमोमौनीधर्मों वा तस्य तस्मिन् वा खेदझोनिपुणोऽनीहशखेदज्ञश्च केनचित्सार्धं न विरोधं कुर्वीत सर्वे षु प्राणिषु मैत्री नावयेदित्यर्थः । योगत्रिककरणत्रिकेणेति दर्शयति । मनसांऽतःकरणेन प्रशांतमनास्तथावाचोहितमितनाषी तथा कायेन निरुबोकुष्प्रणिहितसर्वकायचेष्टोदृष्टि पूतपादचारी परमार्थतश्चकुष्मान् नवतीति ॥ १३ ॥ अपिच । ( सेहचस्कूइत्यादि) दुरवधारणे । सएव प्राप्तकर्मविवरोऽनीहशस्य खेदझोनव्यमनुष्याणां सदसत्पदार्थावि विनान्नेत्रनूतोवर्तते । किंनूतोसौ यः कांदायानोगेबायाअंतको विषयतृभायाः पर्यंतव ी। किमंतवर्तीति विवदितमर्थ साधयत्येवेत्यमुमर्थ दृष्टांतेन साधयन्नाह । अंतेन पर्यतेन कुरोनापितोपकरणं तदंतेन वहति तथा चक्रमपि रथांगमंतेनैव मार्गे प्रवर्तते । इदमुक्तंनवति । यथा कुरादीनां पर्यंतएवार्थकार्येवं विषयकषायात्मकोमोहनीयांतएवा पसदसंसारदयकारीति ॥ १४ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy