SearchBrowseAboutContactDonate
Page Preview
Page 571
Loading...
Download File
Download File
Page Text
________________ धनपत सिंघ बाहापुरका जैनागम संग्रह नाग दुसरा. ५४१ प्रमाणे करे (जे जाइए मिसाइ के० ) जे करे थके फरी संसारमा नउपजे ने उपजवाने नावे फरी मरण पण न पामे. ॥ १ ॥ ( एमिक महावीरें के ० ) ए महा सुनट तुल्य श्रीमहावीर संसार चक्रमां मरण पामे नही ( जस्सन विपुरेकडं के ० ) जेने पूर्वना करेला कर्म रह्या नथी तो ते नवाकर्म बांधवानी वांडा नकरे ए कारण जावो जे कारण माटे या संसारमांहे स्त्रीनो संग प्रधानले परंतु तेने स्त्री परानवी नशके. ह टांक (वाजालमच्चेति के० ) जेम वायु अग्नीनी ज्वालामां प्रवेश करीने तेने प्रतिक्रमि जाय परंतु वायु पोते प्रज्वले नही ( पियाजोगं सिवि के ० ) तेम लोकने विषे स्त्री प्रियले ते स्त्री यमि ज्वाला समानबे परंतु वायु सरखा साधुने जीपी नाशके माटे महावीर सुनटने कर्मनो बंध नथी ॥ ८ ॥ ॥ दीपिका - कामपि क्रियामकुर्वतोयोगप्रत्ययानावान्नवं कर्म नास्ति न नवति । एत कुलोपेतश्च नमनं नाम कर्मनिर्जरणं कर्मच जानाति ज्ञात्वाच कर्मबंधं समहावीरः कर्म दारणमस्तत्करोति येन कृतेन न पुनर्जायते जन्मानावाच्च नम्रियते ॥ ७ ॥ महावी रस्त्यक्ताशेषकर्मा न म्रियते जन्ममरणे न प्राप्नोति यस्य नास्ति पुरस्कृतं कर्म वायुर्यथा निज्वाला मत्येति व्यतिक्रामति न तया जीयते एवं लोके प्रियावल्लना स्त्रियोडुरतिक्रमणी यस्ता प्रतिक्रामति न तानिर्जीयते । यक्तं । स्मितेन नावेन मदेन लगया पराङ्मुखै रर्धकटावणैः ॥ वचोनिरीयकलहेन लीलया, समस्तपाशं खलु बंधनं स्त्रियः ॥ १ ॥ स्त्रीणां कृते चातृयुगस्य नेदः संबंधिनेदे स्त्रियएव मूलं ॥ श्रप्राप्तकामाबहवोन रेंज्ञाना री निरुत्सादितराजवंशा इत्यादि ॥ ८ ॥ ॥ टीका - केषां चित्सत्यामपि कर्मदयानंतरं मोदावाप्तौ तथापि स्वतीर्थ निकारदर्शन तः पुनरपि संसारा निगमनं नवतीदमाशंक्याह । ( कुव इत्यादि ) तस्याऽशेष क्रिया रहितस्य योगप्रत्ययानावात्किमप्यकुर्वतोपि नवं प्रत्ययं कर्म ज्ञानावरणीयादिकं नास्ति नवति कारणानावात्कार्यानावइति कृत्वा कर्मनावे च कुतः संसारानिगमनं कर्म कार्यत्वात्संसारस्य तस्य चोपरताशेष द्वं दस्य स्वपरकल्पनानावाड़ाग घेषरहिततया स्व दर्शन निकारानिनिवेशोपि ननवत्येव । सचैत कुणोपेतः कर्माष्टप्रकारमपि कारणतस्तदि पाकतश्च जानाति नमनं नाम कर्मनिर्जर णं तच्च सम्यक् जानाति । यदिवा कर्म जानाति तन्नामास्य चोपलक्षणार्थत्वात्तद्भेदांश्च प्रकृतिस्थित्यनुनाव प्रदेशरूपान्सम्यगवबुध्यते । सं नावनायां वा नामशब्दः । संभाव्यते चास्य भगवतः कर्मपरिज्ञानं विज्ञायच कर्मबंधनं तत्संचरण निर्जरणोपायं चासौ महावीरः कर्मदारास हिस्मुस्तत्करोति येन कृतेनास्मि Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy