SearchBrowseAboutContactDonate
Page Preview
Page 570
Loading...
Download File
Download File
Page Text
________________ ५४० दितीये सूत्रकृतांगे प्रथम श्रुतस्कंधे पंचदशमध्ययनं. ॥ दीपिका-जावनानियोगः सध्यानरूपोनावनायोगस्तेन शुभयात्मा यस्य तथा एवं विधः सन् त्यक्तसंसारस्वनावोनौरिव जलोपरि तिष्ठति । एवमाख्याता नौरिवानु कूलवातप्रेरिता तीरं प्राप्ता स्यादेवं चारित्रवान् जीवपोतस्तपोवायुवशात्सर्वपुःखात्मकः संसारोत्रुटयत्यपगति ॥ ५ ॥ मेधावी मर्यादावान् त्रुटयति मुच्यते सर्वबंधनेन्यः । किंकुर्वन् पापकं सावद्यकार्य लोके झपरिझया जानन् प्रत्याख्यानपरिझ्या परिहरेत् ॥ तस्य नवं कर्म अकुर्वतः पूर्वसंचितानि पापकर्माणि त्रुटयंति ॥ ६ ॥ ॥ टीका-सनावनानावितस्य यन्नवति तदर्शयितुमाह । (जावणाश्त्यादि ) नावना निर्योगः सम्यक् प्रणिधानलहणोनावनायोगस्तेन शुक्षयात्मा अंतरात्मा यस्य सतथा । सच नावनायोगाक्षात्मा परित्यक्तसंसारस्वनावोनौरिव जलोपर्यवतिष्ठते संसारोदन्व तइति नौरिव यथा जले निमऊनत्वेन प्रत्याख्याता एवमसावपि संसारोदन्वति न नि मऊतीति । यथा चासौ नियामकाधिष्ठाताऽनुकूलवातेरिता समस्तापगमात्तीरमास्कं दत्येवमायतचारित्रवान् जीवपोतः सदागमकर्णधाराधिष्ठितस्तपोमारुतवशात्सर्वसुःखा त्मकात्संसाराचुट्यत्यपगतति मोदाख्यं तीरं सर्वोपरमरूपमवाप्नोतीति ॥ ५ ॥ अपिच । (तिनदृइत्यादि) सहि नावनायोगगुमात्मा नौरिव जले संसारे परिवर्तमा नस्त्रिन्योमनोवाक्कायेन्योऽशुनेच्यस्खुटयति यदिवातीव सर्वबंधनेन्यस्युटयति मुच्यते। अतित्रुटयति संसारादतिवर्तेत मेधावी मर्यादाव्यवस्थितः सदसदिवेकी वाऽस्मिन् लोके चतुर्दशरज्ज्वात्मके नूतस्य ग्रामलोकेवा यत्किमपि पापकं कर्म सावद्यानुष्ठानरूपं तत्कार्यवा अष्टप्रकारं कर्म तत् झपरिज्ञया जानन प्रत्याख्यानपरिझया च तपादानं प रिहरन् ततस्त्रुटयति तस्यैवं लोकं कर्मवा जानतोनवानि कर्माण्यकुर्वतोनिरुक्षाव हार स्य विप्रकृष्टतपश्चरणवतः पूर्वसंचितानि कर्माणि त्रुटयंति निवर्ततेवा नवं च कर्माकुर्वतो ऽशेषकर्मयोनवतीति ॥ ६ ॥ अकुवन एवं पबि, कम्मं नाम वि जाण॥विनाय से महावीरे, जेण जायण मिङ ॥ ७॥ पमिङ महावीरे, जस्स नबि पुरे कडं ॥वा नवं जलमच्चेति, पिया लोगंसि बिन॥७॥ अर्थ-(अकुवणवंणवि के० ) कारण के जे समस्त क्रिया रहित होय एवा अण करताने नवा कर्मनो बंध नथी (कम्मनामविजाण के० ) तेवारे अष्ट प्रकारना जे कर्म तेना विपाकनुं निर्जरवो ते सम्यक् जाणे (विनायसेमहावीरे के० ) ते कर्म रूप शत्रुनो विदारण करवा थकी श्रीमहावीरदेव कर्मना बंधने तथाकर्मनी निर्कराने जाणी Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy