SearchBrowseAboutContactDonate
Page Preview
Page 568
Loading...
Download File
Download File
Page Text
________________ ५३७ तीये सूत्रकृतांगे प्रथम श्रुतस्कंधे पंचदशमध्ययनं. मोद मार्गडे त्यां त्यां (सेयसवेसुश्राहिए के ) तेहिज नावने सत्यकरी जाणवा (स यासच्चेणसंपन्नेके० ) जे सदा एटले सर्वकाल एवा सत्य वचने करी संपन्न होय ते गुं करे तेकहे (मित्तिनूएसुकप्पएके०) नूत एटले प्राणी मात्रने विषे मैत्रीनाव कल्पे सर्व जीव आत्मा मात्रने समान करी लेखवे एटले जेवो पोतानो यात्मा तेवो परनो आत्मा जाणे ॥३॥ (नूएहिनविरुङ्गाके) त्रस अने स्थावर जेनूत एटले प्राणीसाथे विरोध न करे एटले प्राणी मात्रनेहणे नही (एसधम्मेबुसीमके०) एवो धर्म बुसीम एटले संयमवंतनो जाणवो (साढूजगंपरिन्नायके ) साधु सर्व लोकमांहे त्रस बने स्थाव रंजीवोने रुडीपेरे जाणीने (अस्सिंजीवितनावणाके०) शुद्ध धर्मनेविषे नावना नावे ॥४॥ ॥ दीपिका-तत्र तत्र यद्यत्तेनार्हता जीवाजीवादिवस्तु स्वाख्यातं तत्र तत्र न विरोधः। सच सर्वज्ञः सत्यः स्वाख्याता । तथाचोक्तं । वीतरागाहि सर्वज्ञा, न मिथ्या ब्रुवते वचः॥ यस्मात्तस्मादचस्तेषां, तथानूतार्थदशिनां ॥१॥ सदा सर्वकालं सत्येन संपन्नः ससर्वशो नूतेषु प्राणिषु मैत्री कल्पयेत् कुर्यात् । यतः मातृवत्परदाराणि, परव्याणि लोष्टवत् ॥ आत्मवत्सर्वभूतानि, यः पश्यति सपश्यतीति ॥३॥ नूतैः प्राणिनिःसह न विरुध्येत । न विरोधं कुर्यात् एष धर्मः (बुसीमत्ति) तीर्थकस्य साधो तथा बुसीमं साधुस्तीर्थक वा जग विश्वं परिझाय बागमतः स्वयंच ज्ञात्वा यस्मिन् नावनाः पंचविंशति दिशवा ताजी वितनावनाजीवसमाधानकारिणी वयेत् ॥ ४ ॥ ॥ टीका-सांप्रतमेतदेव कुतीथिकानामसर्वज्ञत्वमहतश्च सर्वज्ञत्वं यथानवति तथा सोपपत्तिकं दर्शयितुमाह । (तहिंतहिमित्यादि) तत्रतत्रेति वीप्सापदं । यद्यत्तेनार्दता जी वाजीवा दिकं पदार्थजातं तथा मिथ्यात्वाविरतिप्रमादकषाययोगाबंधहेतवति कृत्वा संसारकारणत्वेन तथा सम्यग्दर्शनझानचारित्राणि मोक्षमार्गति मोदांगतयेत्येतत्सर्व पूर्वोत्तराविरोधितया युक्तिनिरुपपन्नतया सुष्ठाख्यातं स्वाख्यातं तीथिकवचनं तु नहिं स्या नूतानीति नणित्वा तफुपमर्दकारंनान्यनुज्ञानात्पूर्वोत्तराविरोधितया तत्रतत्र चिंत्यमानं नियुक्तिकत्वान्नस्वाख्यातं नवति । सचाविरुवार्थस्याख्याता रागवेषमोहानामनृतकारणा नामसंनवात्सदून्योहितत्वाच्च सत्यः स्वारख्यातस्तत्स्वरूपविनिः प्रतिपादितः ॥ रागादयो ह्यनृतकारणं ते च तस्य न संत्यतः कारणानावात्कार्यानावति कृत्वा तचोनूतार्थप्र तिपादकं ॥ तथा चोक्तं । वीतरागादि सर्वज्ञा, मिथ्यान ब्रुवते वचः । यस्मात्तस्माद चस्तेषां, तथानूतार्थदर्शिनां । ननु च सर्वश्त्वमंतरेणापि हेयोपादेयमात्रपरिज्ञानादपि सत्यता नवत्येव । तथा चोक्तं । सर्व पश्यतु वा मावा, तत्वमिष्टं तु पश्यति । कीट Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy