SearchBrowseAboutContactDonate
Page Preview
Page 567
Loading...
Download File
Download File
Page Text
________________ रायधनपतसिंघ बादाडुरका जैनागम संग्रह नाग इसरा. ५३७ सर्वे गत्यर्था ज्ञानार्थाति कृत्वा सामान्यस्य परिच्छेद कोमनुते इत्यनेक विशेषस्य तदनेक सर्व शः सर्वदर्शी चेत्युक्तं जवति । नच कारणमंतरेण कार्य नवतीत्यतइदमपदिश्यते । दर्श नावरणीयस्य कर्मणों को मध्यग्रहणेतु घातिचतुष्टयस्यांत कष्टव्यइति ॥ १ ॥ यश्च घा तिचतुष्टयांतकत्सईदृग्नवतीत्याह । (अंतइत्यादि) विचिकित्सा चित्तविलुतिः संशयज्ञा नं तस्यासौ तदावरणक्ष्यादंतकृत् संशयविपर्ययमिथ्याज्ञानानामविपरीतार्थपरिवेदादते वर्तते । इदमुक्तवति । तव दर्शनावरणक्ष्यप्रतिपादनात् ज्ञानाद निन्नं दर्शनमित्युक्तं नवति । ततश्च येषामेव सर्वज्ञस्य ज्ञानं वस्तुगतयोः सामान्य विशेषयोर चिंत्यशक्त्युपेतत्वा त्परिच्छेदकमित्येषोयेषामन्युपगमः सोऽनेन पृथगावरणप्रतिपादनेन निरस्तोनवतीतिं । यश्व घातिकर्मतदतिक्रांत संशयादिज्ञानः सोऽनीदृशमनन्यसदृशं जानीते नतत्तुल्यो वस्तु गतसामान्यविशेषांश परिवेदक जयरूपेणैव विज्ञानेन विद्यतइतीदमुक्तं नवति । न तज्ज्ञान मितरजन ज्ञानतुल्यमतोयडुक्त मीमांसकैः सर्वज्ञस्य सर्वपदार्थपरिछेदकत्वेऽन्युपगम्यमाने स वेदा स्पर्शरूपरसगंधव शब्द परिवेदादन निमत व्यरसास्वादनमपि प्राप्नोति तदनेन व्युद स्तं इष्टव्यं । यदप्युच्यते सामान्येन सर्वज्ञसद्भावेपि शेष हेतोरनावादर्हत्येव संप्रत्ययो नोपप द्यते । तथा चोक्तं । अन्न यदि सर्वझो, बुद्धनेत्यत्र का प्रमा। थोनावपि सर्वज्ञौ मत दस्तयोः कथमित्यादि । एतत्परिहारार्थमाह । खनीदृशस्यानन्यसदृशस्य यः परिछेदकप्रा ख्याताच नामासौ तत्र तत्र दर्शने बौद्धादिकोजवति तेषां इव्यपर्याययोरनत्युपगमा दिति । तथाहि । शाक्यमुनिः सर्व क्षणिक मिन् पर्यायानेवेति न इव्यं । इव्यमंतरेण च नि बीजत्वात् पर्यायाणामप्यनावः प्राप्नोत्यतः पर्यायानिष्ठताऽवश्य मकामेनापि तदाधारनूतं परिणामिव्य मेष्टव्यं तदनन्युपगमाच्च नासौ सर्वज्ञइति । तथा प्रच्युतानुत्पन्न स्थि रैकस्वनावस्य इव्यस्यैवैकस्यान्युपगमादध्यावसीयमानानामर्थक्रियासमर्थानां पर्याया णामयुपगमान्निपर्यायस्य इव्यस्याप्यनावात्क पिलोपि न सर्वज्ञइति तथा क्षीरोदकवद निन्नयोव्यपर्याययोरभेदेनान्युपगमाडनूकस्यापि न सर्वज्ञत्वाच्च तीर्थातरीयाणां मध्ये न कश्चिदप्यनीदृशस्यानन्यसदृशस्यार्थस्य द्रव्यपर्यायोजयरूपस्याख्याता नवतीत्यर्हनेवाती तानागतवर्तमान त्रिकालवर्तिनोर्थस्य स्वाख्यातेति न तत्रतत्रेति स्थितं ॥ २ ॥ " तहिं तहिं सुयस्कायं से य सवे सुच्यादिए । सया सच्चेण संपन्ने, मित्ति नूएस कप ॥ ३ ॥ एहिं न विरुशेजा, एस धम्मे बुसीम ॥ साढू जगं परित्राय, अस्सि जीवितनावणा ॥ ४ ॥ अर्थ - ( तहिंत हिंसुरकार्यके ० ) जे जे नाव श्रीवीतरागें ज्यां ज्यां जलीपेरे कह्यां मिथ्यात्व अविरत प्रमदादिकते संसारनुं कारणबे घने ज्ञान दर्शन चारित्र ते ६८ Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy