SearchBrowseAboutContactDonate
Page Preview
Page 560
Loading...
Download File
Download File
Page Text
________________ ५३० तिीये सूत्रकृतांगे प्रथम श्रुतस्कंधे चतुर्दशमध्ययनं. ॥ दीपिका-तस्यैवं नाषायेन वदतः कश्चिन्मेधावी तथैव तमर्थमाचार्यादिना क थितमनुगबन सम्यगवबुध्यते । अन्यस्तु मंदमतिर्वितथमन्यथैव विजानीयात् । तंच स म्यगनवबुध्यमानं तथातथा तेन प्रकारेण कर्कशवचनेन वदेत् । यथाऽसौ तमर्थ बुध्य ते न कुत्रचित्क्रुमुखोनादरेण कथयेन्मनःपीडामुत्पादयेत् । तथा प्रश्नकर्तु षां नवि हिंस्यान्नतिरस्कुर्यात् निरु स्तोकमर्थ न दीर्घयेत् अन्योन्यकथनेन दीर्घ कुर्यात् । तथा चोक्तं । सोअबो वत्तवो, जो नहाइ अरकरेहिं थोवेहिं ॥ जो पुण थोवा बदु अ,रकरे हिं सो होइ निःसारोति ॥ २३ ॥ यः स्तोकारैर्नावबुध्यते तं प्रतिपूर्णनाषी पर्यायश ब्दै वार्थकथनश्च समालपेत् समंतानाषेत यथा सभवबुध्यते तथा कुर्यादित्यर्थः । तथाऽचार्यादेः सकाशादर्थ निशम्य श्रुत्वा सम्यगर्थदर्शी सत्पदार्थवेत्ता तीर्थकताझया नि रवा शुदं वचनम नियुंजीत वदेत् । एवं वाऽनियुंजन निकुः पापविपाकं लाजसत्का रादि निरपेक्तया कांदमाणोनिर्दोषं वचनमनिसंधयेत् ॥ २४ ॥ ॥ टीका-(किंचान्यत् । (अणुगलमाणेइत्यादि) तस्यैवं नाषा येन कथयतः क श्चिन्मेधावितया तथैव तमर्थमाचार्यादिना कथितमनुगन्नन् सम्यगवबुध्यते । अपरस्तु मंदमेधावितया वितथमन्यथैवानिजानीयात्तंच सम्यगनवबुध्यमानं तथातथा तेन हेतू दाहरणसयुक्तिप्रकटनप्रकारेण मूर्खस्त्वमसि तथा छुरू ढः खसूचि रित्या दिना ककेशव चनेनानिनलयन यथातथासौ बुध्यते तथा साधुः सुष्टु बोधयेन्न कुत्रचित्क्रुखमुखह स्तौष्ठनेत्रविकारैरनादरेण कथयन् मनःपीडामुत्पादयेत्तथा प्रश्नयतस्तनाषामपशब्दादि दोषउष्टामपि धिग्मूर्खासंस्कृतमते किंवाऽनेन संस्कृतेन पूर्वोत्तरव्याहतेन वोच्चारितेनेत्ये वं नविहिंस्यान्न तिरस्कुर्यादसंबोन्द्वहनस्तं प्रश्नयितारं न विडंबयेदिति । तथा निरुपम र्थ स्तोकं दीर्घवाक्यमेहता शब्ददरेणार्क विटपिकोष्टिकान्यायेन नकथयेन्निरुई वा स्तो ककालीनं व्याख्यानं व्याकरणतर्कादिप्रवेशनबारेण प्रसत्यानुप्रसत्या नदीयेन्नदीर्घ कालिकं कुर्यात् । तथाचोक्तं । सो अबो वत्तवो, जो नाम अरकरेहिं थोवेहिं ॥ जो पुण थोवो बहुथ, स्करहिं सो होइ निःसारो ॥ तथा ॥ किंचित्सूत्रमल्पावरमल्पार्थ वा इत्यादि चतुर्नगिका तत्र यदल्पादरं महाथ तदिह प्रशस्यतइति ॥ २३ ॥ अपिच । (समालवेजाइत्यादि ) यत्पुनरतिविषमत्वाददपारैर्न सम्यगवबुध्यते तत्सम्यक् शोनने न प्रकारेण समंतात्पर्यायशब्दोच्चारणतोनावार्थकथनतश्चालपेनाषेत समालपेन्नापैरेवा ट्रैरुक्त्वा कृतार्थोनवेदपितु यगहनार्थनाषणे सतुयुक्त्यादिनिः श्रोतारमुपेक्ष्य प्रतिपू नाषी स्यादस्खलिताहीनादार्थवादी नवेदिति । तथाचार्यादेः सकाशाद्यथावदर्थ श्रुत्वा ऽवगम्य निशम्य च यथावस्थितमर्थ यथागुरुसकाशादवधारितमर्थ प्रतिपाद्यं इष्टुं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy