________________
५श्न वितीये सूत्रकृतांगे प्रथम श्रुतस्कंधे चतुर्दशमध्ययनं. बीजी असत्यामृषा एटले एकतो सत्य नाषा अने बीजी व्यवहारारिक एरीते बे नाषा बोले (वियागरेजा समयासुपन्ने के० ) तथा राजायें अने रांके पुब्यो थको प्रज्ञावंत महानुनाव एवो साधु बन्नेने समनावे धर्म कहे. ॥ २२ ॥
॥ दीपिका-हास्यं न संधयेनकुर्यान्नकारयेत् । तथा पापधर्मान् सावद्यरूपान्नकुर्या तथा उजानिष्किंचनः सन् तथ्यमपि परुषं वचः कटिनं वाक्यं झपरिझया विजानीय प्र त्याख्यानपरिझया च परिहरेत् । तथा पूजासत्कारादिकमवाप्य न तुबोनवेनोन्मादं गब्बे त् । तथा नविकबयेन्नात्मानं श्लाघयेत् तथा व्याख्यानावसरेऽना विलोलोनादिनिरपे दः स्यात्तथाऽकपायोनिनुः स्यात् ॥ २१ ॥ साधुर्व्याख्यानं कुर्वन्नरांकितनावोप्यर्थनि र्णयवेत्तापि शंकेत औइत्यं परिहरेत् तथा विनज्यवादं स्या कादं व्यागृणीयात् कथयेत् । सत्या असत्या मृषावेति नापाक्ष्यं वदेत् समुचितैः साधुनिः सह विहरन् सुप्रज्ञः सन्म तिर्नृपतिश्मकयोः समतया रागदेषरहितोधर्म व्यागृणीयात् ॥ २२ ॥
॥ टीका-किंचान्यत् । (हासंपीत्यादि) यथा परात्मनोहास्यमुत्पद्यते तथा शब्दा दिकं शरीरावयवमन्यान वा पापधर्मान सावद्यान्मनोवाक्कायव्यापारान्नसंधयेन्नविदध्या त् । तद्यथा । इदं बिधि निधि तथा कुप्रावचनिकान् हास्यप्रायं नोत्प्रासयेत्तद्यथा शो ननीयं नवदीयं व्रतं । तद्यथा । मृही शय्या प्रातरुबाय पेया, मध्ये नक्तं पानकं चापरा एहे। दादाखंडं शर्करां चार्धरात्रे, मोश्चांते शाक्यपुत्रेण दृष्टइत्यादिकं परदोषोन्नाव नप्रायं पापबंधकमिति कृत्वा हास्येनापि नवक्तव्यं । तथा उजाराग देषरहितः सबाह्या न्यंतरग्रंथत्यागादा निष्किंचनः संस्तथ्यमिति परमार्थतः सत्यमपि परुषं वचोपरचेतो विकारि झपरिझया विजानीयात्प्रत्याख्यानपरिझया च परिहरेत् । यदिवा रागषवि रहादोजास्तथ्यं परमार्थनूतमरुत्रिममप्रतारकं परुषं कर्म संश्लेषानावान्निर्ममत्वादल्पस त्वैर्डरनुष्ठेयत्वा कर्कशमंतप्रांताहारोपनोगामा परुषं संयमं विजानीयात्तदनुष्ठानतः सम्यगवगत्तथा स्वतः किंचिदर्थ विशेषं परिझाय पूजासत्कारादिकमवाप्य न तुबोन वेन्नोन्मादं गलेत्तथा नविकबयेन्नात्मानं श्लाघयेत् परं वा सम्यगवबुध्यमानोनोविकल येन्नात्यंतं च मदयेत् तथा नाकुलोव्याख्यानावसरे धर्मकथनावसरे वा नाविलोलानादि निरपेदोनवेत् । तथा सर्वदा अकषायः कषायरहितोनवेनिनुः साधुरिति ॥ २१ ॥ सां प्रतं व्याख्यान विधिमधिकृत्याह । (संकेत्यादि) नितुः साधुर्व्याख्यानं कुर्वनर्वाग्द र्शिवादर्थनिर्णय प्रति अशं कितनावोपि शंकेत औरत्यंपरिहरन्नहमेवार्थस्य वेत्ता नापरः कश्चिदित्येवं न गर्व कुर्वीत किंतु विषममर्थ प्ररूपयन् साशंकमेव कथयेद्यदिवा विन ज्यवादः स्याहादस्तं सर्वत्रास्खलितं लोकव्यवहाराविसंवादितया सर्वव्यापिनं स्वानुनव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org