________________
रायधनपतसिंघ बाढ़ापुरका जैनागम संग्रह नाग दुसरा.
५२७ हा केवलिप्रायं ब्रूयाद्य दिवा कथंचिदवबुध्यमाने श्रोतरि तडुपहासप्रायं परिहासं न विदध्यान्नापि चाशीर्वाद बहुपुत्रोबहुधनोबहुधर्मोदीर्घायुस्त्वं नूयाइत्या दिव्यागृह्णीयात् नापासमितियुक्तेन नाव्यमिति ॥ १९ ॥ किंनिमित्तमाशीर्वादोन विधेयइत्याह । ( नूया निसंका इत्यादि) नूतेषु जंतुषुपमर्दशंका तयाशीर्वादं सावद्यं सपापं जुगुप्समानोन बू यात्तथा गास्त्रायतइति गोत्रं मौनं वाक्संयमस्तं मंत्र पदेन विद्यापमार्जन विधिना न नि वहयेन निःसारं कुर्यात् । यदिवा गोत्रं जंतूनां जीवितं मंत्रपदेन राजादिगुप्तनाषणपदे न राजादीनामुपदेशदान तोन निर्वाहयेन्नापनयेत् । एतडुक्कं नवति । नराजादिना साध जंतुजीवितोपमर्दकं मंत्रं कुर्यात्तथा प्रजायंतइति प्रजाजंतवस्तासु प्रजासु मनुजोमनुष्यो व्याख्यानं कुर्वन् धर्मकयां वा न किमपि लानपूजासत्कारादिकमिवेद निजपेत्तथा कुल्सि तानामसाधूनां धर्मान् वस्तुदानतर्पणादिकान्नसंवदेन्नब्रूयाद्य दिवा नासाधुर्धर्मान् ब्रुवन् संवा दयेदथवा धर्मकथां व्याख्यानंवा कुर्वन् प्रजास्वात्मश्लाघारूपां कीर्ति नेवेदिति ॥ २० ॥
दासं प पो संघति पावधम्मे, नए तदीयं फरुसं विया ॥ पोतुए पोय विकंका, चपाइले या अक्साइ निस्कू ॥ २२ ॥ संकेज या संकितनाव निस्कू, विभवायं व वियागरेका ॥ ना सायं धम्म समुदि, वियागरेका समया सुपन्ने ॥ २२ ॥
- ( हासं पिणो संघति के० ) तथा जे थकी पोताने अने परने हास्य उपजे ते नकहे तथा (पावधम्मे के० ) पापधर्म एटले सावद्य धर्म नबोले (नएतदीयं के० ) तथा राग द्वेष रहित अकिंचन एवो बतो साधु सत्य वचनज बोले खनेजे ( फरुसंवि या के० ) परुष एटले कठण निठुर वचन होय तेने इ परिज्ञायें जाणीने प्रत्याख्यान परिज्ञायें परिहरे तथा ( पोतुए के० ) पूंजा सत्कारादिकने पामतो थको उन्माद न करे तथा ( गोवियइका के० ) पोतानी यश कीर्ति देखीने श्लाघा नकरे तथा ( य लाइलेया के० ) अणाकुल होय एटले धर्म करतो थको व्याकुल नथाय तथा (खक साइनिस्कू के ० ) कषाय रहित एवो साधु जावो ॥ २१ ॥ (संकेयासंकित नाव निस्कू ho) साधु सूत्र अर्थने विषे निःशंकित बतो पण शंका राखे एटले सगर्व नथाय ए जेरीढुं जा तेरीते बीजो कोइ जाणतो नथी एम नकहे एकांत वाद टाले तथा ( विवायं व वियागरेका के० ) स्याद्वादवचन बोले सिद्धांतनो सर्व प्रथक् प्रथक् वेची व्याख्या करे तथा ( नासाडुयं धम्मसमुहितेहिं के० ) संयमने विषे सम्यक् प्रकारे या एवा साधु धर्म कथाने अवसरे वे नाषा बोले एकतो सत्या नाषा ने
Jain Education International
For Private Personal Use Only
3
www.jainelibrary.org