SearchBrowseAboutContactDonate
Page Preview
Page 556
Loading...
Download File
Download File
Page Text
________________ ५२६ तिीये सूत्रकृतांगे प्रथम श्रुतस्कंधे चतुर्दशमध्ययनं. न नसेवे एटले अहंकार नकरे पोतानी मोहोटाइ प्रकाशे नही तथा ढुं बहुश्रुतहुँ एम पण नकहे (याविपन्नेपरिहासकुडा के०) तथा पोताने प्रज्ञावंत जाणीने परनो परि हास्य एटले नपहास्य नकरे एटले कोइने अज्ञानी जाणीने तेने हास्यना वचन बोले नही (यासियावायवियागरेजा के० ) तथा कोश्ने थाशीर्वादना वचन नबोले एटले तमे बहु धनवान् बहु पुत्रवान दीर्घायुष्यवान् बो इत्यादिक वचन नकहे ॥१५॥ तथा (जूतानिसंकाए के० ) नूत एटले प्राणी तेनी हिंसानी शंकायें सावध वचन जाणीने आशीर्वाद न आपे ( उगुंबमाणे के० ) पापने निंदतो थको (गणिबहेमंतपदेणगोयं के० ) तथा मंत्रपद एटले विद्यामंत्रे करीने गोत्र एटले संयम तेने निःसार नकरे (एण किंचिमिलेमणुएपयासु के वली धर्मनो प्ररूपक साधु ते धर्मनो प्रकाश करतो थको सांनलनार पुरुषोनी पाशेथी वस्त्रादिकना लाननी इबा करे नहि निरीह बतो धर्म प्र काशे तथा (असादुधम्माणि के० ) असाधुनो हिंसारूप वस्तुदान तर्पणादिक एवो जे धर्म तेने सेवे नही एटले (गसंवएडा के०) एवो सावध धर्म नबोले. ॥ २० ॥ ॥ दीपिका-सप्रश्नस्योदाहर्ता कुतश्चिन्निमित्तात् श्रोतुः कुपितोपि सूत्रार्थ न बादये त् स्वाचार्य वा नापलपेत् परगुणान् वा न बादयेत् । शास्त्रार्थ नोनूषयेत् न विडंबयेत् मौनं न सेवेत नाप्यात्मगुणानां प्रकाशनं कुर्यात् न च प्रझावान् परिहासं कुर्यात् न चाशीर्वाद बदुपुत्रोबदुधान्योदीर्घायुस्स्वं नयाइत्यादि व्यागृणीयात् ॥ १ए ॥ नूतेषु प्राणिषु नूतानिशंका उपमर्दशंका तयाऽऽशीर्वाद सावा जुगुप्सां न ब्रूयात् तथा गोत्रं मौनं मंत्रपदेन विद्यासाधन विधिना ननिर्वाहयेत् न निःसारं कुर्यात् । प्रजासु जीवेषु मनुजोव्याख्यां कुर्वन्न किमपि लानमिवेत् तथाऽसाधूनां धर्मान्नानतर्पणा दिकान् न संवदेन ब्रूयात्. ॥ २० ॥ ॥ ॥ ॥ ॥ ॥ टीका-सच प्रश्नमुदाहरन् कदाचिदन्यथापि ब्रूयादतस्तत्प्रतिषेधार्थमाह । ( णो बायएइत्यादि) सप्रश्नस्योदाहर्ता सर्वार्थाश्रयत्वाइनकरंडकल्पः कुत्रापि कुत्तिकापणक पोवा चतुर्दशपूर्विणामन्यतरोवा कश्चिदाचार्यादिनिः प्रतिनानवानर्थ विशारदस्तदेवंनू तः कुतश्चिन्निमित्तात श्रोतुः कुपितोपि सूत्रार्थ न बादयेन्नान्यथा व्याख्यां नयेत्स्वाचार्य वा नापलपेधर्मकथां वा कुर्वन्नार्थ बादयेदात्मगुणोत्कर्षानिप्रायेण वा परगुणानबादये तथा परगुणान्नजूषयेन्न विडंबयेबास्त्रार्थ वा नाप सिक्षांतेन व्याख्यानयेत्तथा समस्तशास्त्र वेत्ताहं सर्वलोकविदितः समस्तसंशयापनेता न मत्तव्योहेतुयुक्तिनिरर्थप्रतिपादयितेति एवमात्मकं मानननिमानं गर्व नसेवेत नाप्यात्मनोबदुश्रुतत्वेन तपस्वित्वेन वा प्रकाश नं कुर्याचशब्दादन्यदपि पूजासत्कारादिकं परिहरेत्तथा नचापि प्रज्ञावान सश्रुतिकः परि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy