SearchBrowseAboutContactDonate
Page Preview
Page 554
Loading...
Download File
Download File
Page Text
________________ ५२४ द्वितीये सूत्रकृतांगे प्रथम श्रुतस्कंधे चतुर्दशमध्ययनं. मन योग्यनो याचार जे मोक्ष मार्ग एटले समिति अर्थ एवो सांजलीने तेने सम्य क प्रकारे हृदयने विषे अवधारीने ( पडिना एवं होईविसारएय के ० ) प्रतिभावंत एट जे बुद्धिवंत थाय तथा विशारद एटले सांजलनारने ते मोक्षमार्गनो अर्थ प्रकाशे ए ० ) मोक्षार्थी तथा ( वोदारा के० ) बार प्रकारनो तप तथा (मोणं के० ) संयम तेने ( नवेच्च के० ) प्राप्त करीने ( सुखेानवेतिमोरकं के० ) शुधो निर्दोष एवा खाहारेकरी अवशाने मोहने पामे ॥ १७ ॥ हवे गुरुकुलवासे वसतांजे करे ( देखाडे ( संखाइधम्मंच वियागरंति के० ) ते साधु गुरु पाशेथी सांजलीने पढी ते ने सम्यक् प्रकारे जाणीने अन्य जनोने धर्म प्रकाशे (बुद्धादुतेअंतकराजवंति के० ) एवा बुद्ध एटले तत्वना जाए ते जन्मांतरे संचितजे कर्म तेना तना करनार थाय ( तेपारगादोएह विमोयलाए के० ) ते यथावस्थित धर्मना प्रकाशक बनेने एटले पोता ने तथा परने कर्म थकी मुकाववे करीने संसारना पारंगामी थाय (संसोधितं पराहमु दादरंति के० ) जे सम्यक् सोधी पूर्वापर विरोध इव्य क्षेत्र काल नाव जाणी ने प्र न कहे एतावता ते गीतार्थ सत्य धर्म प्रकाशता थका पोताना जीवने यने परना जीवने तारनार थाय पुढनारने समाधिना करनार थाय ॥ १८ ॥ ॥ दीपिका - सगुरुकुलवासी निक्कुः साध्वाचारं निशम्य ज्ञात्वा स्वतः समाहितं वार्य मोक्षं ज्ञात्वा प्रतिज्ञानवानुत्पन्नबुद्धिर्विशारदश्व नवति । यादीयते मोक्षार्थि निरित्यादा नं ज्ञानादि सएवार्थः सविद्यते यस्य स यादानार्थी ज्ञानादिप्रयोजनवान् व्यवदानं त पः । मौनं संयमः । तौ तपःसंयमौ उपेत्य प्राप्य शुद्धेन निर्दोषाहारेणात्मानं यापय न मोक्षमुपैति । (नवेइमारक्कचित्पाठः) मारं संसारं न उपैति न चमतीति ॥ १७ ॥ संख्या सस्तिया धर्म ज्ञात्वा परेषां ये व्यागृांति कथयंति ते बुद्धाज्ञाततत्वाः कर्म पामंत राजवंति । ते शुद्धधर्मप्ररूपका ६योरपि परात्मनोः कर्मपाशमोचनेनपार गाः स्युः । ते च सम्यक् शोधितं पूर्वापरविरुद्धं प्रश्नशब्दमुदाहरति । कोर्थः परेल कंचिदर्थं पृष्टस्तं प्रश्नं सम्यक् परीक्ष्य कथयेत् ॥ १८ ॥ ॥ टीका - किंचान्यत् । ( पिसम्मेत्यादि ) सगुरुकुलवासी निक्कुः इव्यस्य वृत्तं निश म्यावगम्य स्वतः समीहितं चार्थ मोदार्थ बुध्वा हेयोपादेयं सम्यक् परिज्ञाय नित्यं गुरुकु लवासतः प्रतिज्ञानवानुत्पन्नप्रतिनोभवति । तथा सम्यक् स्वसिद्धांत परिज्ञानानोतॄणां य यावस्थितार्थानां विशारदोनवति प्रतिपादकोभवति । मोक्षार्थिनाऽऽदीयत इत्यादानं सम्यक् ज्ञानादिकं तेनार्थः सएवार्थः प्रादानार्थः विद्यते यस्यासावादानार्थी एवंभूतो Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy