SearchBrowseAboutContactDonate
Page Preview
Page 553
Loading...
Download File
Download File
Page Text
________________ राय धनपतसिंघ बादाउरका जैनागम संग्रह नाग उसरा. ५२३ स्यात् । तथा च निरोधं कर्मक्ष्यमादुस्तविदः। एवं त्रिलोकदर्शिनस्तीर्थकरास्ते आख्याति कथयति न पुनय एतं प्रमादसंगं विषयादिकं विधेयत्वेन कथितवंतः ॥ १६ ॥ ॥ टीका-गुरोरंतिके वसतो विनयमाह । (कालेणेत्यादि) सूत्रमर्थ तनयं वा विशिष्टे न प्रष्टव्यकालेनार्यादेरवसरं ज्ञात्वा प्रजायंतइति प्रजाजंतवस्तासु जंतुषु विषये चतुर्दश नूतग्रामसंबधं कंचिदाचार्यादिकं सम्यगितं सदाचारानुष्ठायिनं सम्यक् वा समंता जंतु गतं एलेदिति । सच तेन दृष्टयाचार्या दिराक्षाणः शुश्रूषयितव्योनवति । यदाचदाणस्तह र्शयति । मुक्तिगमनयोग्योनव्योव्यरागषविरहाना इव्यं तस्य इव्यस्य वीतरागस्य तीर्थकरस्य वा वृत्तमनुष्ठानं संयमं ज्ञानं वा तत्प्रणीतमागमं वा सम्यगाचाणः सपर्यया ऽयं माननीयोनवति । कथमित्याह । तदाचार्यादिना कथितं श्रोत्रे कर्णे कर्तुं शीलमस्य श्रोत्रकारी यथोपदेशकारी सदाझा विधायी सन पृथक्टथगुपन्यस्तमादरेण हृदये प्रवेश येञ्चेतसि व्यवस्थापयेत् । व्यवस्थापनीयं दर्शयति । संख्याय सम्यक् ज्ञात्वा इममिति वक्ष्यमाणं केवलिनइदं कैवलिकं केवलिना कथितं सन्मार्ग सम्यक् ज्ञानादिकं मोदमार्ग माचार्या दिना कथितं यथोपदेशं प्रवर्तकः पृथग्विविक्तं हृदये पृथग्व्यवस्थापयेदिति ॥ ॥ १५ ॥ किंचान्यत् । (अस्सिंइत्यादि) अस्मिन् गुरुकुलवासे निवसता यत्रतं श्रुत्वा च सम्यक हृदयव्यवस्थापनबारेणावधारितं तस्मिन् समाधिनते मोक्षमार्गे सष्ठस्थित्वा त्रिविधेनेति मनोवाकायगुप्तिनिः कृतकारितानुमतिनिर्वाऽत्मानं त्रातुं शीलमस्येति त्रा यी जंतूनां सउपदेशदानतस्त्राणकरणशीलोवा तस्य स्वपरत्रायिणएतेषु च समितिगु प्यादिषु समाधिमार्गेषु स्थितस्य शांतिनवत्यशेषकोपरमोनवति । तथा निरोधमशेष कर्मक्षयरूपमादस्तहिदः प्रतिपादितवंतः । कएवमादुरित्यादि । त्रिलोकमूर्वाधस्तिर्यग् लक्षणं इष्टुं शीलं येषांते त्रिलोकदार्शनस्तीर्थकतः सर्वज्ञास्ते एवमनंतरोक्तया नीत्या सर्व जावान् केवलालोकेन दृष्ट्वाचदते प्रतिपादयंतीति । एतदेवं समितिगुप्त्या दिकं संसारो तारणसमर्थ ते त्रिलोकदर्शिनः कथितवंतोन पुनयएवं प्रमादसंगं मद्यविषयादिकं सं बंधविषयत्वेन प्रतिपादितवंतः ॥ १६ ॥ निसम्म से निरकु समीदियई, पडिनाणवं दोई विसारए य॥ आयाणअछी वोदाणमोणं, नवेच्च सुक्षेण न्वेति मोरकं ॥१७॥ संखाइ धम्मं च वियागरंति, बुझा दु ते अंतकरा नवंति ॥ ते पारगा दोएहवि मोयणाए, संसोधितं पण्ह मुदादरंति॥१७॥ अर्थ-(सेनिस्कु के० ) ते गुरुकुलवासी साधु (निसम्मसमीहिय के०) मुक्तिग Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy