SearchBrowseAboutContactDonate
Page Preview
Page 547
Loading...
Download File
Download File
Page Text
________________ रायधनपतसिंघ बादाउरका जैनागम संग्रह नागसरा. १७ गन्छेत् प्रतिपद्यते चोदितश्च प्रतिचोदयेदसम्यक्प्रतिपाद्यमानश्वासौ संसारस्रोतसा नीय माननह्यमानोऽनुशास्यमानः कुपितोसौ न संसारार्णवस्य पारगोनवति । यदिवाऽऽचा र्यादिना सउपदेशदानतः प्रमादरवलितनिवर्तनतोमोदं प्रति नीयमानोप्यसौ संसारस मुइस्य तदकरणतोऽपारगएव नवतीति ॥ ७ ॥ सांप्रतं स्वपदचोदनानंतरतः स्वपरचोद नामधिकृत्याह । (विहिएणमित्यादि ) विरुदोबानेनोबितोव्युजितः परतीर्थकोगह स्थोवा मिथ्यादृष्टिस्तेन प्रमादस्वलितोचोदितः स्वसमयेन तद्यथा नैवंविधमनुष्ठानं नव तामागमे व्यवस्थितं येनानिप्रवृत्तोसि । यदिवा व्युबितः संयमानुष्टस्तेनापरः साधुः स्खलितःसन् स्वसमयेनाईत्प्रणीतागमानुसारेणानुशासितोमूनोत्तरगुणाचरणे स्खलितः संचोदितथागमं प्रदश्र्यानिहितः । तद्यथा। नैतत्त्वरितगमनादिकं नवतामनुज्ञातमि ति । तथान्येन वा मिथ्यादृष्ट्यादिना कुनकेन लघुतरेण वयसा वृक्षेन वा कुत्सिताचा रप्रवृत्तचोदितस्तुन्दात्समानवयसावा तथातीवाकार्यकरणं प्रति नबिता अत्युबिता । यदि वा दासीत्वेन अत्यंतमुनिता दास्यायपि दासीति । तामेव विशिनष्टि । घटदास्या जल वाहिन्यापि चोदितोन क्रोधं कुर्यात् । एतयुक्तंनवति । नबितयापि कुपितयापि चोदि तः स्वहितं मन्यमानः सुसाधुनकुप्येत् किंपुनरन्येनेति । तथा अगारिणां गृहस्थानां यः समयोनुष्ठानं तत्समयेनानुशासितोगृहस्थानामपि एतन्नयुज्यते कर्तुं यदारब्धं नवतेत्ये वमात्मावमेनापि चोदितोममैवतोयश्त्येवंमन्यमानोमनागपि न मनोदूषयेदिति ॥ ७ ॥ पण तेस कशेण य पवदेजा,ण यावि किंची फरुसं वदेहातहा करिस्संति पडिस्सुणेजा, सेयं खु मेयं ण पमाय कुळा ॥॥व पंसि मूढस्स जहा अमूढा,मग्गाणुसासंति हितं पयाणं ॥ तेणे व मर्श इणमेव सेयं, जमे बुदा समणुसासयंति ॥ १० ॥ अर्थ-(गतेसुकुशेणयपवहेजा के) ते शीखामण पापनारना नपर ते साधु को ध नकरे तथा तेने व्यथे नही एटले दंडादिके प्रहार करीने तेने पीडा उत्पन्न करे न ही तथा (णयाविकिंचीफरुसंवदेजा के०) तथा किंचित् मात्र कठोर वचन बोले नही परंतु तेमना वचन सांजलीने आवीरीते कहे के (तहाकरिस्संतिपहिस्सुण्डाके०) जेम तमे कहोबो ढुं तेमज करीश एम तेना वचन मान्य करे (सेयंखुमेयंणपमायकु जा के०) मनमा एम विचारेजे मने एहिज शिदारूप श्रेयकारी दान पेठे एवं जा एगीने प्रमाद नकरे ॥ ॥ (वर्णसिमूढस्सजहाअमूढा के०) जेम वन एटले गहन बटवीने विषे कोइएक मूर्व दिशिमूढ थइ नूले पडयो तेने कोइक अमूढ पुरुष मार्गर्नु देखामनार ( मग्गाणुसासंतिहितंपयाणं के० ) प्रजालोकने हितकारी एवो मार्ग देखाडे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy