SearchBrowseAboutContactDonate
Page Preview
Page 548
Loading...
Download File
Download File
Page Text
________________ ५१७ वितीये सूत्रकृतांगे प्रथम श्रुतस्कंधे चतुर्दशमध्ययनं. ए दृष्टांते शिष्य पण एम जाणे जे (तेणेवमझइणमेवसेयं के ) मुजने एहिज शि दानो मार्ग श्रेयकारी कहेजे (जमेबुहासमपुंसासयंति के० ) जे मुजने बुछ पंडित गु रु याचार्यादिक सम्यक् रीते पुत्रनीपरे शिखामण शिदा थापे ते शिखामणने श्रेयका री मानीने आदरे ॥ १० ॥ दीपिका-तेषु स्वलितनोदकेषु न क्रुध्येत्। यतः।याकुष्टेनमतिमतातत्वार्थविचारणे मतिः कार्या । यदि सत्यं कः कोपः स्यादनृतं किंनु कोपेन ॥ ॥ तथा तं नोदकं न प्रव्यथेत न दंमादिप्रहारेण पोमयेत् । नचापि किंचित्परुषं पीडाकारि वदेत् नोदितश्च त था करिष्यामीति प्रतिशृणुयादंगीकुर्यात् इदं नोदनं ममश्रेयोयतएतनयात्कचित्प्रमादं न कुर्यात् ॥ ॥ वने मूढस्य दिग्न्रांतस्य कस्यचिद्यथाऽमूढामार्गझामार्गमनुशासंति कथयति । किंनूतं मार्ग प्रजानां हितं । एवं तेनाप्यसदनुष्ठायिना नोदिते न कुपितव्यं किंतु ममैवं श्रेयइति मंतव्यं । यदेतद्धाः सम्यगनुशासयंति सन्मार्ग प्रापयंति ॥ १० ॥ ॥ टीका-एतदेवाह । (गतेसुकुशेइत्यादि ) तेषु स्वपरपदेषु स्वलितचोदकेष्वा स्महितं मन्यमानोन क्रुध्येदन्यस्मिन् वा उर्वचनेऽनिहिते न कुप्येदेवं चिंतयेत् । था कुष्टेन मतिमता तत्वार्थविचारणे मतिः कार्या ॥ यदि सत्यं कः कोपः स्यादनृतं किंनु कोपेन ॥ १ ॥ तथा नाप्यपरेण स्वतोऽधमेनापि चोदितोऽहन्मार्गानुसारेण लोकाचार गत्या वाऽनिहितः परमार्थ पर्यालोच्य तं चोदकं प्रकर्षण व्यथेदंडादिप्रहारेण पीमयेन्न चापि किंचित्परुषं तत्पीडादिकारि वदेत् ब्रूयात् । ममैवायमसदनुष्ठायिनोदोषोयेनायम पि मामेवं चोदयति चोदितश्चैवंविधं नवता असदाचरणं न विधेयं । एवं विधे च पूर्वर्षि निरनुष्टितमनुष्ठेयमित्येवंविधवाक्यं तथा करिष्यामीत्येवं मध्यस्थवृत्त्या प्रतिशृणुयादनु तिष्ठेच मिथ्यामुष्कतादिना निवर्तेत । यदेतचोदनं नामैतन्ममैव श्रेयोयतएतन्नयाकचि त्पुनः प्रमादं न कुर्यान्नैवासदाचरणमनुतिष्ठेदिति ॥ ७ ॥ अस्यार्थस्य दृष्टांतं दर्शयितुमा ह ! ( वणंसीत्यादि ) वने गहने महाटव्यां दिग्न्रमेण कस्यचिक्ष्याकुलितमतेनष्टसत्प थस्य यथा केचिदपरे कृपालष्टमानसाअमूढाः सदसन्मार्गशाः कुमार्गपरिहारेण प्रजानां हितमशेषापायरहितमीप्सितस्थानप्रापर्क मार्ग पंथानमनुशासंति प्रतिपादयंति। सच तैः सदसदिवे किनिः सन्मार्गावतरणमनुशासितधात्मनः श्रेयोमन्यते । एवं तेनाप्यसदनु ष्ठायिना चोदितेन नकुपितव्यमपितु ममायमनुग्रहश्त्येवं मंतव्यं । यदेतद् बुझाः सम्यग नुशासयंति सन्मार्गेऽवतारयंति पुत्रमिव पितरस्तन्ममैवश्रेय इति मंतव्यं ॥ १० ॥ अह तेण मूढेण अमूढगस्स, कायव पूया सविसेसजुत्ता॥ एन वमं तब नदाद वीर, अणुगम्म अचं नवणेति सम्मं ॥११॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy