SearchBrowseAboutContactDonate
Page Preview
Page 545
Loading...
Download File
Download File
Page Text
________________ रायधनपतसिंघ बादाउरका जैनागम संग्रह नाग उसरा. ५१५ शयनतबासनतः । एकश्चकारः समुच्चये वितीयोऽनुक्तसमुच्चयार्थः । चकाराजमनमाश्रि त्यागमनंच तथा तपश्चरणादौ पराकमतश्च साधोरुयुक्तविहारिणोये समाचारास्तैः समा युक्तः सुसाधुदि यत्र स्थानं कायोत्सर्गादिकं विधत्ते तत्र सम्यक्प्रत्युपेक्षणादिकां कियां करोति कायोत्सर्ग च मेरुरिव निष्प्रकंपशरीरोनिस्टहोविधत्ते तथा शयनं च कुर्वन् प्रत्युपे दस्तं संस्तारकं तभुवं कायं वोचितकाले गुरुनिरनुज्ञातः स्वपेत्तत्रापि जादिव नात्यंतं निःसहरति । एवमासनादिष्वपि तिष्ठता पूर्ववत्संकुचितगात्रेण स्वाध्यायध्यानपरायणे न सुसाधुना नवितव्यमिति । तदेवमादिसुसाधु क्रियायुक्तोगुरुकुलनिवासी सुसाधुर्नव तीति स्थितं । अपिच गुरुकुलवासे निवसन् पंचसु समितिष्वीर्यासमित्यादिषु प्रविचा राऽप्रविचाररूपासु तथा तिसृषु च गुप्तिषु प्रविचाराप्रविचाररूपासु आगतोत्पन्ना प्रज्ञा य स्यासावागतप्रज्ञः संजातकर्तव्याकर्तव्यविवेकः स्वतोनवति परस्यापिच व्याकुर्वन् कथय न पृथक्टथग्गुरोः प्रसादात्परिझातस्वरूपः समितिगुप्तीनां यथावस्थितस्वरूपप्रतिपालनं तत्फलंच वदेत्प्रतिपादयेदिति ॥ ५ ॥ र्यासमित्याद्युपेतेन यविधेयं तदर्शयितुमाह । (सदाणीत्यादि ) शब्दान् वेणुवीणादिकान् मधुरान् श्रुतिपेशलान् श्रुत्वा समाकाऽथ नरवान् जयावहान कर्णकटूनाकर्ण्य शब्दानाश्रवति तान् शोननत्वेनाशोननत्वेनवा गृहातीत्याश्रवोनाश्रवोऽनाश्रवस्तेष्वनुकूलेषु प्रतिकूलेषु श्रवणपथमुपगतेषु शब्देष्वना श्रवोमध्यस्थोराग देषरहितोनूत्वा परिसमंताद् व्रजेत्परिव्रजेत् संयमानुष्ठायी नवेत्तथा निसंच निाप्रमादंच निवः सत्साधुः प्रमादांगत्वान्न कुर्यात् । एतमुक्तंनवति । शब्दा श्रवनिरोधेन विषयविषयप्रमादोनिषियोनिज्ञनिरोधेन निशप्रमादश्चशब्दादन्यमपि प्रमा दं विकथाकषायादिकं न विदध्यात् । तदेवं गुरुकुलवासात् स्थानशयनासनसमितिगुप्ति प्वागतप्रज्ञः प्रतिषिसर्वप्रमादः सजुरोरुपदेशादेव कथंकथमपि विचिकित्सां चित्तविलति रूपां वितीणीऽतिकांतोनवति। यदिवा महीतोयं पंचमहाव्रतनारोऽतिउर्वहः कथंकथमप्यं तं गोदित्येवंनतां विचिकित्सां गुरुप्रसादावितीर्णोनवति।अथवा यां कांचिञ्चित्तविप्लुतिं देश सर्वगतां तां कृत्स्नां गुर्वतिके वसन् वितीर्णोनवत्यन्येषामपि तदपनयनसमर्थः स्यादिति महरेण वुड़ेण णुसासिए न, रातिणिएणावि समवएणं ॥ स म्म तयं थिरतो पानिगवे, पिङतए वा वि अपारएसे॥७॥ विनन्तेिणं समयाणुसि, मदरेण वुड़ेपन चोइएय ॥ अचु ध्यिाए घडदासिए वा, अगारिणं वा समयाणुसिड़े ॥ ॥ । अर्थ-महरेणवुड्डेणषुसासिएनराके० ) ते साधु गुरु सन्मुख वसतो को कारणे प्र Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy