SearchBrowseAboutContactDonate
Page Preview
Page 542
Loading...
Download File
Download File
Page Text
________________ ५१२ द्वितीये सूत्रकृतांगे प्रथम श्रुतस्कंधे चतुर्दशमध्ययनं. पीतेने अनेक पांखमीरूप जे ढंकपदीने ते पोताने वसगामी जाणता थका तेने विप्रतारीने संयमरूप जीवितव्य थकी चुकावे ( दियरसबावंच पत्त जायं के० ) पां खरहित एवो जे पक्कीनो बालक तेनी पेरे ते गीतार्थ शिष्यने ( हरिसुपावधम्मात्र गे के० ) ते पापधर्मि एवा अनेक पाखंमी तेने संयम यकी हरण करे ॥ ३ ॥ ए माटे चारित्रवान साधु सर्वकाल गुरुपाशे रहेवो ते कहेबे (सामिबेमणुएसमा हिं के० ) जावजीव सुधी गुरुनी पाशे रहेवानी वांबा करे जे सुसाधु बे ते एवीज स मार्गरूप समाधिनी वांबा करे एटले परमार्थथकी मनुष्य तेनेज कहिए के जे गुरुकु वासे वसतो थको पोताना नाषेला अंगीकार करेला सन्मार्गनो निर्वाह करे ( यणो सितकरिं तिच्चा के० ) गुरुकुलवासे प्रणवसतो एटले स्ववंदाचारी बतो संसारनो अंत नकरे उलटो अनंत संसारी थाय संसारनी वृद्धि करे एवं जालीने (उनासमा दवियस वित्तं के० ) सर्वकाल गुरुकुलवासे वशे गुरुनी सेवा करे एम मुक्तिगमन योग्य साधुना याचारने अत्यंत दीपावतो थको जिननाषित धर्मने दीपावे एवं जा ita (किसे दिया घासुपने के० ) यासुप्र एटले जे पंमित होय ते गथकी बाहेर नीकले नही अर्थात् स्वबंदी नथाय ॥ ४ ॥ ॥ दीपिका - दृष्टांत योजनामाह । एवमुक्तप्रकारेण शिक्षकं नवदीक्षितं सूत्रार्थविकल मगीतार्थमपुंष्टधर्माणं पाखंडिकाः प्रतारयंति प्रतार्यच गवान्निःसारयंति निःसारितंच सं तमस्माकं वश्यमित्येवं मन्यमानाखजातपदं द्विजशावं परिपोतमिव ढंकादयः पापक र्माणः कुतीर्थिकाः स्वजनाराजादयोवाऽनेके हृतवंतोहरंति हरिष्यंति चेति कालत्रयो पलक्षणार्थं नूत निर्देशः ॥ ३ ॥ वसानं गुरोरंतिके स्थानं समाधिसन्मार्गानुष्ठानरूपं यावजीवमिच्छेन्मनुजः साधुर्यावतीवं गुरुकुलवासी स्यादित्यर्थः । गुरोरं तिकेऽनुषितो Sव्यवस्थितः कर्मणोऽनंतरोंऽतकारी नस्यादिति ज्ञात्वा गुरुं सेवेत तहितस्य विज्ञानमु पहा सोनवेत् । यतः । नहि नवति निर्विगोषकमनुपासितगुरुकुलस्य विज्ञानं ॥ प्रक टितपश्चानागं, पश्यत नृत्यं मयूरस्य ॥ १ ॥ इव्यस्य मुक्तियोग्यस्य साधोर्वृत्तमनुष्ठानमु नासयन्ननुतिष्ठन् न निष्क सेन्न निर्ग बेजबाहे हिरायुप्रज्ञः पंडितः ॥ ४ ॥ ॥ टीका - एवं दृष्टतं दाष्टीतिक प्रदर्शयितुमाह । ( एवंतुसे हंपीत्यादि) एवमि त्युक्तप्रकारेण । तुशब्दः पूर्वस्माद्विशेषं दर्शयति । पूर्व ह्यसंजातपत्वादव्यक्तता प्रतिपा दिता इव पुष्टधर्मतयेति । प्रयं विशेषोयथा द्विजपोतमसंजातपक्षं स्वनीडान्निर्गतं कु सत्वाविनाशयंति एवं शिष्यकमनिनवप्रव्रजितं सूत्रार्थानिष्पन्नमगीतार्थमपुष्टधर्मा सम्यगपरितधर्म परमार्थ संतमनेकपापधर्माण: पाडिकाः प्रकारयति प्रतार्थच गवस Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy