________________
५१० दितीये सूत्रकृतागे प्रथम श्रुतस्कंधे चतुर्दशमध्ययनं. थोपुवुदिछोइत्यादि ) ग्रंथोव्यनावनेदनिन्नः कुल्लकनैग्रंथ्यं नाम उत्तराध्ययनेष्वध्ययनं। तत्र पूर्वमेव सप्रपंचोऽनिहितः।इह तु ग्रंथं व्यनावनेदनिन्नं यः परित्यजति शिष्ययाचा रादिकं वा ग्रंथं योधीते सशिष्योविविधोदिप्रकारोज्ञातव्योनवति । तद्यथा । प्रव्रज्यया शिल्या च । यस्य प्रव्रज्या दीयते शिक्षा वा यो ग्राह्यते सक्षिप्रकारोपि शिष्यश्ह पुनः शिक्षा शिष्येण प्रकृतमधिकारोयः शिक्षा गृहाति शिक्षकस्त विदयेह प्रस्तावइत्यर्थः । य थाप्रतिज्ञातमधिकृत्याह । “ सो सिरकगो य उविहो, गहणे यासेवणा य गायबो ॥ ग हमि होंति तिविहो सुत्ते अबे तउनएय, ॥ ३० ॥ (सोसिरकगोयविहोइत्यादि ) यः शिदा गृप्तहाति सविविधोदिप्रकारकोनवति । तद्यथा । ग्रहणे प्रथममेवाचार्यादेः सका शाबिदा हामिलातहकारादिरूपां गृहाति शिदति तथा शिक्षितां वान्यस्यति अहर्नि शमनुतिष्ठति सएवं विधोग्रहणासेवनानेदनिन्नः शिष्योज्ञातव्योनवति । तत्रापि ग्रह णपूर्वकमासेवनमिति कृत्वाऽऽदावेव ग्रहण शिक्षामाह। शिदया ग्रहणे उपादानेऽधिकते त्रिविधोनवतीति शिक्षकः । तद्यथा । सूत्रेऽर्थे तनयेच सूत्रादीन्यादावेव गृएहन सूत्रादि शिक्षकोनवतीति नावः । सांप्रतं ग्रहणोत्तरनाविनीमासेवनामधिकृत्याह । (“आसेव पाए उविहो, मूलगुणे चेव उत्तरगुणेय ॥ मूलगुणे पंचविहो, उत्तरगुणे बारस विहो न" ॥ ३१ ॥ (थासेवनेइत्यादि ) यथावस्थितसूत्रानुष्ठानमासेवना तया कारणनूतया विविधोनवति शिदकः । तद्यथा मूलगुणे मूलगुणविषये यासेवमानः सम्यक् मूलए णानामनुष्ठानं कुर्वन् तथोत्तरगुणे चौत्तरगुणविषयं सम्यगनुष्ठानं कुर्वाणोहिरूपोप्यासेव नाशिदकोनवति । तत्रापि मूलगुणे पंचप्रकारः । प्राणातिपातादिविरतिमासेवमानः पं चमहाव्रतधारणात्पंचविधोनवति मूलगुणेष्वासेवनाशिदकः । त्तथोत्तरगुण विषये सम्य पिंड विशुध्यादिकान गुणानासेवमानउत्तरगुणानासेवनाशिदकोनवति । ते चामी उत्त रगुणाः । पिंडस्स जावि सोही, समिईहो नावणा तवो ऽविहा ॥ पडिमा अनिग्गहा विय, उत्तरगुणमो वियाणाहि ॥ ॥ यदिवा सत्स्वप्येतेषूत्तरगुणेषु प्रधाननिर्जराहेतु तया तपएव दादशगुणमुत्तरगुणत्वेनाधिकृत्याह । उत्तरगुणे उत्तरगुणविषये तपोवाद शनेदनिन्नं यः सम्यक् विधत्ते सयासेवनाशिदकोनवतीति । शिष्योह्याचार्यमंतरेण न नवत्यतयाचार्यनिरूपणमाह । “आयरिउ विय उविहो, पजावंतो य सिस्किवंतो य॥ सिरकावंतो ऽविहो गहणे आसेवणे चेव ॥ ३२ ॥ गाहावितो तिविहो, सुत्ते अजेय त उनए चेव ॥ मूलगुणउत्तरगुणो, सुविहो बासेवणाए नु" ॥ ३३ ॥ (थायरि वि यइत्यादिगाथाक्ष्यं शिष्यापेक्ष्या हि याचार्योविविधोविनेदः । एकोयः प्रव्रज्यां ग्राह यत्यपरस्तु यः शिक्षामिति । शिक्ष्यन्नपि विविधः । एकोयः शिक्षाशास्त्रं ग्राहयति पा व्यत्यपरस्तु तदर्थ दश विधचक्रवालसमाचार्यनुष्ठानतः सेवयति सम्यगनुष्ठानं कारयति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org