________________
रायधनपतसिंघ बादाउरका जैनागम संग्रह नाग उसरा. ५०ए माणो के० ) सम्यक् प्रकारे संयममार्ग शुक्रियारूप शीत सीखतो थको (नहायसु के ) संयमने विषे नद्यम करीने सुशोजन एवा (बंजचेरंवसेजा के० ) ब्रह्मचर्यव्रतर्नु नव वाडसहित आश्रय करे (नवायकारीविणयंसुसिरके के० ) तथा जावजीव शुधी उपायकारी एटले गुरुनी आज्ञा पालतो शोनन प्रकारे करीने विनयज शीखे (जेय विष्णमायनकुजा के जे माह्या पुरुषले ते ए कार्यने विषे प्रमाद नकरे ॥ १॥ हवे गुरु उपदेशविना पोताने बंदे गथकी निकलीने जे एकाकी पणे विचरे तेने घणा दोपनी प्राप्ति थाय ते उपर दृष्टांत कहेडे (जहादिया के० ) यथा दृष्टांते जेम पदी ना ( पोतअपत्तजातं के०) बालक ने ज्यां सुधी पांख यावी नथी त्यांसुधी ते पांख विनानो एवो तो (सावासगापविमन्नमाणं के०) पोताना माला थकी उडवानी वां बा करतो थको पांख फडफडावे परंतु (तमंचाइयं तरुणमपत्तजातं के०) याकरो त डीजवाने असमर्थ थाय अने तेने पाखो थकी हीन मांसपेसी समान एवो न्हानो तरु ण देखीने ( ढंकाइयवत्तगमहरेजा के०) मांसाहारी एवा ढंकादिक पदी तेने अप हरीने तेनो विनाश करे ते बालक केवो तो के थव्यक्तगतासिवा असमर्थ एटले त्यां थी नाशी जवाने असमर्थ एवोठे ॥ २ ॥
॥ दीपिका-अथ चतुर्दशं ग्रंथाध्ययनमारन्यते । तस्येदमादिसूत्रं । (गंथमिति ) इह प्रवचने ग्रंथं धनादिकं त्यक्त्वा शिक्षमायोग्रहणसेवनाशिदा सेवमानः सज्ञानेनोबाय सुष्ट्र शोजनं ब्रह्मचर्यमाश्रित्य वसे तिष्ठेदाचार्यवचनस्यावपातोनिर्देशस्तत्कारी बाचार्यक थितकारी विनयं सुष्टु शिदेत् कुर्यात् तथा यश्कोनिपुणः स विप्रमादं विविध प्रमादं न कुर्यात् ॥१॥ यथादिजपोतः पदिशिशुर्न विद्यते पत्रजातं पदोनवोयस्य सोऽपत्र जातः पदहीनस्तं स्वकीयादावासकात् प्लवितुमुत्पतितुं मन्यमानं तत्र पतंतमुपलभ्य तं (अचाश्यंति ) पदानावाजंतुमसमर्थमपत्रजातमिति कृत्वा ढंकादयोमांसाहाराः सत्वा अव्यक्तगमं गमनानावे नष्टुमसमर्थ हरेयुर्व्यापादयेयुः ॥ २ ॥ ___॥ टोका-नक्तं त्रयोदशमध्ययनं सांप्रतं चतुर्दशमारन्यते । अस्य चायमनिसंबंधः । शहानंतराध्ययने याथातथ्य मिति सम्यक्चारित्रमनिहितं तच बाह्यान्यंतरग्रंथपरित्यागा दवदातं नवति । तत्त्यागश्चानेनाध्ययनेन प्रतिपाद्यतइत्यनेन संबंधेनायातस्यास्याध्ययन स्य चत्वार्यनुयोग वाराण्युपक्रमादीनि नवंति । तत्रोपक्रम दारांतर्गतोऽर्थाधिकारोयं । त यथा। सबाह्यान्यंतरग्रंथपरित्यागोविधेयइति नामनिष्पन्ने तु निदेपे आदानपदाजुणनिष्प नत्वाच्च ग्रंथतइति नाम तं ग्रंथमधिकृत्य नियुक्तिकदाह । “गंयोपुलुहितो, उविदो सि स्सो य होंति गायबो ॥ पचावण सिरकावण, पगवं सिरकावणाए " ॥ २ ॥ (गं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org