________________
राय धनपतसिंघ बादाउरका जैनागम संग्रह नाग उसरा. १३ इअमोत्ति )। इहेंझ्यिाणि प्रत्येकं जूतात्मकानि तान्येवापरस्य इष्टुरनावाद्रष्टुणि तेषां च प्रत्येकं स्वविषयग्रहणादन्यविषये चाप्रऽवृत्तेर्नान्यदिंडियज्ञातमन्यदिंडियं जानातीत्यतो मया पंचापि विषया ज्ञाता इत्येवमात्मकः संकलनाप्रत्ययो न प्राप्नोत्यनुनूयते चार्य तस्मादेकेनैव इष्टा नव तिव्यम् । तस्यैव च चैतन्यं न नूतसमुदायस्येति । प्रयोगः पुनरे वं नूतसमुदाये चैतन्यं तदारब्धेझ्यिाणां प्रत्येकविषयग्रादित्वे सति संकलनाप्रत्यया नावात् । यदि पुनरन्यगृहीतमप्यन्यो गृण्हीयादेवदत्तग्रहीतं यज्ञदत्तेनापि गृह्येत न चैत द् दृष्टमिष्टं चेति । ननुच स्वातंत्र्यपदेऽयं दोषः। यदा पुनः परस्परसापेक्षाणां संयोगपारतं ध्यान्युपगमेन नूतानामेव समुदितानां चैतन्याख्यो धर्मः संयोगवशादाविर्नवति । यथा किएवोदकादिषु मद्यांगेषु सुमुदितेषु प्रत्येकमविद्यमानापि मदशक्तिरिति तदा कुतो ऽस्य दोषस्यावकाशइति । यत्रोत्तरं । गाथायां चशब्दाक्षिप्तमनिधीयते । यत्तावउक्तं । य था नतेच्यः परस्परसव्यपेक्संयोगनाग्यश्चैतन्यमुत्पद्यते । तत्र विकल्पयामः । किमसौ संयोगः संयोगियो निन्नोऽनिन्नो वा । निन्नश्चेत्षष्ठन्तप्रसंगो न चान्यत्पंचनतव्यतिरिक्तसं योगारव्यनूतग्राहकं नवतां प्रमाणमस्ति । प्रत्यक्षस्येवैकस्यान्युपगमात्तेन च तस्याग्रहणात् प्रमाणांतरान्युपगमे च तेनैव जीवस्यापि ग्रहणमस्तु । तथा ऽनिन्नो जूतेन्यो नूतानामेव संयोगस्तत्राप्येतचिंतनीयं किनूतानि प्रत्येकं चेतनावंत्यचेतनावंति वा । यदि चेत नावंति तदा एकेंख्यिसिदिस्तदा समुदायस्य पंचप्रकारचैतन्यापत्तिः । थथाचेतनानि त त्रोक्तो दोषो नहि। यद्यत्र प्रत्येकमविद्यमानं तत्समुदाये नवपलन्यते सिकतासु तैलवदि त्यादिना । यदप्यत्र पूर्वोक्तं तथा मद्यांगेष्व विद्यमानाऽपि प्रत्येकं मदशक्तिः समुदाये प्राउनवतीति । तदप्ययुक्तं । यतस्तत्र किएवादिषु याच यावती शक्तिरुपलभ्यते । तथा हि ॥ किएवे बुनुवापनयनसामर्थ्य चमिजननसामर्थ्य चोदकस्य तृडपनयनसामर्थ्य मित्या दिनेति नूतानां प्रत्येकं चैतन्याऽनन्युपगमे दृष्टांतदाष्र्टीतिकयोरसाम्यं । किंच नूते चैत न्यान्युपगमे मरणानावो मृतकायेपि पृथ्व्यादीनां नूतानां सनावात् । नैतदस्ति । तत्र मृतका ये वायोस्तजसो वाऽजावान्मरणसनाव इत्यशिक्षितस्योनापः । तथाहि । मृतकाये शो फोपलव्धेर्न वायोरनावः कायस्य च पक्तिस्वनावस्य दर्शनान्नानेरिति । अथसूझमःकश्चि वायुविशेषोनिर्वा ततोपगतइति मतिरित्येवं च जीव एव नामांतरेणान्युपगतो नवति । यत्किंचिदेतत् । तथा न नूतसमुदायमात्रेण चैतन्याविर्नावः । एथिव्यादिष्वेकत्र व्यव स्थापिते चैतन्यानुपलब्धेः। श्रथकायाकारपरिणतौ सत्यां तदानिव्यक्तिरिष्यते।तदपि न । यतो लेप्यमयप्रतिमायां समस्तनूतसनावेऽपि जडत्वमेवोपलन्यते । तदेवमन्वयव्यतिरेका न्यामालोच्यमानो नार्यचैतन्याख्यो गुणो नूतानां नवितुमर्हति । समुपलभ्यते चायं श रीरेषु। तस्मात् पारिशेषात् जीवस्यैवायमिति स्वदर्शनपदपातं विहायांगीक्रियतामिति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org