SearchBrowseAboutContactDonate
Page Preview
Page 537
Loading...
Download File
Download File
Page Text
________________ राय धनपतसिंघ बाहारका जैनागम संग्रह नाग दुसरा. ५०७ साधु, धर्मनी प्ररूपणा करे ॥ २२ ॥ ( चाहनही समुपेहमाणे के० ) यथातथ्य सत्य मार्ग जे सूत्रगत ने तेने खालोचतो सम्यक् प्रकारें अनुष्ठानने अन्यासतो थको ( सच्चे हिं पाणेहिं पिहायमेके०) सर्व प्राणी मात्र जे त्रस ने स्थावर जीवोढे तेनो दंम एटले विना शनुं त्याग करीने प्राणांते पण धर्मनुं उलंघन नकरे ( पोजीवियंणोमरणाहिकंखी के ० ) जीवितव्य धने मरणनी वांबारहित समतानावसहित थको ( परिवएकावलयावि मुक्के के० ) सुधो संयम पाले ते साधु वलय एटले मिथ्यात्व मोह गहनथकी विप्र मुक्ताय तिबेमिनो अर्थ पूर्ववत् जावो ॥१३॥ इति श्रीसूत्रकृतांगना प्रथम श्रुतस्कंध नेविषे यथातथ्य नामे तेरमा अध्ययननो अर्थ संपूर्ण थयो. ॥ ॥ दीपिका - धीरोबुद्धिमान् श्रोतुः कर्मानुष्ठानं गुरुलघुकर्मत्वं वा तथा बंदमनिप्रायं ( विगिंच ) विवेचये जानीयात् ज्ञात्वा च धर्मकथां कुर्वन् सर्वथा सर्वप्रकारेण पर्षद श्रात्मनावं मिथ्यात्वादिकं व्यपनयेत् विषयासक्तिं व्यपनयेत् । यतोरूपैर्नयनमनोहा रिनिर्नयावहैः संसारनयकारिनिस्तु व सत्त्वा विलुप्यते धर्मात् बाध्यते एवं विद्वान पंडितो गृहीत्वा परानिप्रायं सस्थावरेच्यो हितं धर्मं वदेत् ॥ २१ ॥ साधुर्देशनां कुर्वन् पूजनं वसुपात्रादिलानरूपं न वांबेत् नापिश्लोकं श्लाघां कामयेत् तथा श्रोतुः प्रियं राजक यादिकमप्रियं तदाश्रितदेव निंदादिरूपं न कथयेत् । एवं सर्वान् दोषान् परिवर्जयेदना कुलः साधुरकषायी जवेत् ॥ २२॥ योयाथातथ्यं सम्यक्चारित्रं प्रेक्षमाणः पर्यालोचय न् सर्वेषु प्राणिषु दंडं हिंसां निधाय त्यक्त्वा जीवितमसंयमजीवितं न कांदेनापि मरणा निकांकी स्यात् । तदेवं वलयेन मायामोहेन विप्रमुक्तः परिव्रजेत्संयमानुष्ठानं चरेत्साधुः । इति समाप्तौ । ब्रवीमीति पूर्ववत् ॥ २३ ॥ याथातथ्याख्यं त्रयोदशमध्ययनं समाप्तं ॥ ॥ टीका - पिच । (कमंच बंदं चेत्यादि ) धीरोऽदोच्यः सहुध्यलंकृतोवा देशनावसरे धर्मकथा श्रोतुः कर्मानुष्ठानं गुरुलघुकर्मनावं वा तथा बंदमनिप्रायं सम्यग्विवेचयेजानीया त् ज्ञात्वा च पर्षदनुरूपामेव धर्मकथिकोधर्मदेशनां कुर्यात्सर्वथा यथा तस्य श्रोतुर्जीवादि पदार्थावगमोजवति । यथाच मनोन दूष्यतेऽपितु प्रसन्नतां व्रजत्येतद निसंधिमानाह । विशे पेण नयेदपनयेत्पर्षदः पापनावमशुद्धमंतःकरणं तुशब्दादिशिष्टगुणारोपणं च कुर्यात् । यायावं ति कचित्पाठः । तस्यायमर्थः । श्रात्मनावोऽनादिनवान्यस्तो मिथ्यात्वा दिकस्तम पनयेद्यदि वात्मना वो विषयगृध्नुताऽतस्तमपनयेदिति । एतद्दर्शयति । रूपैर्नयनमनोहारि निः स्त्रीणामंगप्रत्यंगाई कटा निरीक्षणादिनिरल्प सत्त्वाविलुप्यंते सर्माद्वायंते । किंनू तैरूपैर्नयावहैः । नयमावहंति जयावहानि । इहैव तावद्रूपादिविषयासक्तस्य साधुजनजुगु सा नानाविधाश्च कर्णनासिका विकर्तना विमंबनाः प्राडुर्भवंति जन्मांतरे तिर्यङ्नरकादिके Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy