SearchBrowseAboutContactDonate
Page Preview
Page 536
Loading...
Download File
Download File
Page Text
________________ ५०६ दितीये सूत्रकृतांगे प्रथम श्रुतस्कंधे त्रयोदशमध्ययनं. यथार्ह धर्मदेशना विधेया । यश्चैतबुध्वा किंचिधर्मदेशनाबारेण परविरोधकचोव्यात् सपरस्मादैहिकामुष्मिकयोमरणादिकमपकारं प्राप्नुयादिति । यतएवं ततोलब्धमनुमानं येन परानिप्रायपरिझाने सलब्धानुमानः परेषु प्रतिपाद्येषु यथायोगं यथाईप्रतिपत्त्याड र्थान् सधर्मप्ररूपणादिकान् जीवादीन् स्वपरोपकाराय ब्रूयादिति ॥ २० ॥ कम्मं च बंदं च विगिंच धीरे, विणकन सबद आयनावं ॥ रू वेहिं लुप्पंति नयावहिं, विऊं गदाय तसथावरेहिं ॥२॥ न पयणं चेव सिलोयकामी, पियमप्पियं कस्स णो करेजा। सवे अपछे परिवजयंते, अपानले या अकसा निरकू ॥२२॥ आदतहीयं समुपेहमाणे,सवेहिं पाणेहिं णिहाय दंगे॥णो जी वियं णो मरणादिकंखी, परिवएका वलयाविष्पमुक्केत्तिबेमि ॥ ॥२३॥ इति श्रीआइत्तहियंनाम त्रयोदशमध्ययनं सम्मत्तं ॥ अर्थ-(कम्मंचढ़दंचविगिंचधीरे के०) धैर्यवान बुद्धिमान साधु देशनाने अवसरे श्रोतानो कर्म एटले अनुष्ठान तथा बंद एटले चित्तनो नाव एने जुदा जुदा जाणीने एतावता सम्यक्रीते जाणीने यथायोग्य नाव धर्म कहे तथा (विणजाउसवहयाय नावंके०) तथा श्रोता पुरुषy आयनाव एटले यात्मनाव ते विषयउपर गृआपणुं एटले मिथ्या परिणाम तेने सर्वथा प्रकारे विशेषे करी निर्घाटे एटले दूरकरे अने गुणनेविषे तेने स्थापे (रूवेहिंलुप्पं तिनयावहेहिं के०) वली रूप जे स्त्रिया दिकना अंगोपांगना जोवावाला एवा अल्प बुश्विान तुब प्राणी ते धर्मथकी लोपाए इह लोके वेदनादि क पीडा पामे परलोके नरकादिकना फुःख पामे माटे ए नयना करनारले ए धर्मथकी भ्रष्ट करे एम कोई श्रोता कहे श्रोता स्त्रीनो गृक्ष होय तेवारे अपवाद धरे (वि जंगहायतसथावरेहिं के०) तेवारे पंमित बागलानो नाव ग्रहण करीने त्रस तथा स्थावर जीवोने हितनो करनार एवो धर्मोपदेश करे ॥ २१ ॥ (नपूयणंचेव सिलोय कामी के० ) साधु देशना आपतो थको पूजन तथा वस्त्रादिकना लाजनी वांबा नकरे तथा श्लाघा एटले यात्मानी प्रशंसा तेनी पण वांबा नकरे तथा ( पियमप्पियंकस्स णोकरेजा के०) राग अने देष कोश्नी साथे सर्वथा नकरे अथवा कोश्नी निंदा वि कथा पण नकरे ( सवेधणपरिवङयंते के ) एम सर्वथा प्रकारे अनिष्ट अनर्थकारी एवी पूजा सत्कारादिक वस्तु तेने समस्तपणे वर्जे (अणानलेयाअकसाइनिरकू के०) तथा अनाकुल एटले होनादिक रहित बालशरहित तथा कषायरहित एवो बतो Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy