SearchBrowseAboutContactDonate
Page Preview
Page 529
Loading...
Download File
Download File
Page Text
________________ रायधनपतसिंघ बादाडुरका जैनागम संग्रह नाग दुसरा. ४ काल ने नावनो जाए तथा ( सुविनावियप्पा के० ) नानाप्रकारनी जावनायें करी ने नाव्यो यत्मा जेमनो एवो बतो ( अन्नं जपन्नसा परिहवेका के० ) अन्य जन प्रत्ये पोतानी प्रज्ञाये करी एटले पोताना जाणपणे करी परानवे अर्थात् एम जाणे जे माहारा समान कोइ जाए पुरुष नयी एरोते बीजाने तृणवत गणे. ॥ १३ ॥ एवा साधु दोष कहेने. ( एवं सेहो इसमाहिपत्ते के० ) एरीते अहंकारनो कर नार जे साधु होय ते समाधिने प्राप्त थयो न कहेवाय ( जेपन्नवं निरकु विचक्क सेका के० ) जे साधु प्रज्ञावंत थईने व्युत्कर्ष एटले गर्वने धारण करे ( यहवाविजेलानमयाव लित्ते के ० ) अथवा जे कोइ साधु अल्पांतराय थको लानवान् एटले बीजाने उपकरण था पवाने समर्थ तो जानना मदे करो जिप्त थाय एटले मत्त थाय (अन्नंज खिंसति बालपने के० ) अन्य जनने खिंसे एटले बीजानी निंदा करे खने एम विचारे जे सर्व साधारण सध्या संस्तारक प्रमुख लाववाने ढुंज समर्थबुं बीजा बापडा गुं ? पेट नरवाने पण समर्थ नयी एवो साधु बाल एटले मूर्ख बुद्धिवाला जाणवो. ॥ १४ ॥ ॥ दीपिका - नापावान् नाषागुणदोषज्ञोयोनिकुः सुसाधुवादी हितमितवादी प्रतिना नमुत्पत्तिक्यादिबुद्धिस्त छान विशारदोऽर्थग्रहणसमर्थः । अगाढा तत्त्वनिष्ठा प्रज्ञा बु द्धिर्यस्य सोगाऽढप्रज्ञः सुविना वितोधर्मवासनावासितश्रात्मायस्य सतथा । एनिर्गुणैः साधुवति यश्व मदवानन्यं जनं स्वकीयया प्रज्ञया परिनवेत् ॥ १३ ॥ तद्दोषानाह । ए वं परपरिवकारी समाधिर्धर्मध्यानं तत्र प्राप्तोन जवति । यः प्रज्ञावान् निरुत्कर्षेत् ग व कुर्यात् । अथवा योलानमदावलिप्तः स्यात् जानमदेन व्याप्तः स्यात्सोन्यं जनं निंदति बालप्रज्ञो मूर्खप्रायस्तन्निंदयाच समाधिं न प्राप्नोतीति ॥ १४ ॥ ॥ टीका - यस्मादमी दोषाः समाधिमाख्यातमसेवमानानामाचार्य परिभाषिणां वा त स्मादमीनिः शिष्यगुणैर्नाव्यमित्याह । ( जेनासवमित्यादि ) नाषागुणदोषज्ञतया शो जननापायुक्तो नापावान निक्कुः साधुस्तथा सुष्ठु साधु शोजनं हितं मितं प्रियं वदितुं शी लमस्येत्यसौ सुसाधुवादी दीरमध्वाश्रववादीत्यर्थः । तथा प्रतिज्ञा नामोत्पत्तिक्यादिबुद्धि गुणसमन्वितत्वेनोत्पन्नप्रतिनत्वं तत्प्रतिज्ञानं विद्यते यस्यासौ प्रतिभानवान् परेला क्षिप्तस्तदनंतरमुत्तरदानसमर्थः । यदिवा धर्मकथावसरे कोयं पुरुषः कंच देवताविशेषं प्रणतः कतरा दर्शनमाश्रितइत्येवमासन्नप्रतिनतया यथायोगमाचष्टे तथा विशारदोऽर्थ ग्रहणसमर्यो बहुप्रकारार्थकथनसमर्थोवा चशब्दाच्च श्रोत्रनिप्रायज्ञस्तथा प्रगाढाऽवगाढा परमार्थपर्यवसिता तत्त्वनिष्ठा प्रज्ञा बुद्धिर्यस्यासावगाढ प्रज्ञस्तथा सुष्ठु विविधं नावितोधर्म Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy