SearchBrowseAboutContactDonate
Page Preview
Page 528
Loading...
Download File
Download File
Page Text
________________ भए वितीये सूत्रकृतांगे प्रथम श्रुतस्कंधे त्रयोदशमध्ययनं. ॥ टीका-न चासौ मानः क्रियमाणोगुणायेति दर्शयितुमाह । (नतस्सजाईत्यादि) नहि तस्य लघुप्रकृतेरनिमानोडरस्य जातिमदः कुलमदोवा क्रियमाणः संसारं पर्यटत स्त्राणं नवति । नवनिमानोजात्यादिकऐहिकामुष्मिकगुणयोरुपकारीति । इहच मातृसमु बाजातिः पितृसमुलं कुलं एतच्चोपलदणमन्यदपि मदस्थानं न संसारत्राणायेति । यत्पुनः संसारोत्तारकत्वेन त्रागसमर्थ तदर्शयति । ज्ञानं च चरणं च झानचरणं तस्मादन्यत्र संसारोत्तारणत्राणाशा न विद्यते । एतच्च सम्यक्त्वोपबंहितं सत् सुष्टु चीर्ण सुचीर्ण संसा राउत्तारयति । ज्ञानक्रियान्यां मोदति वचनात् । एवंनूते सत्यपि मोदमार्गे निष्क्रम्या पि प्रव्रज्यां गृहीत्वापि कश्चिदपुष्टधर्मा संसारोन्मुखः सेवतेऽनुतिष्ठत्यन्यस्यति पौनःपुन्ये न विधत्ते अगारिणां गृहस्थानामंगं कारणं जात्यादिकं मदस्थानं पाठांतरं वा (अगारि कम्मति ) अगारिणां कर्मानुष्ठानं सावद्यमारंनं जातिमदा दिकं वा सेवते । नचासावगा रिकर्मणां सेवकोऽशेषकर्ममोचनाय पारगोनवति । निःशेषकर्मयकारी न नवतीति ना वः। देशमोचनात्तु प्रायशः सर्वेषामेवासुमतां प्रतिक्ष्णमुपजायतइति ॥ ११ ॥ पुनरप्य निमानदोषा विनविनायाह । (णिकिंचणेइत्यादि ) बाह्येनार्थन निष्किंचनोपि निक्षण शीलोनिहुः परदत्तनोजी तथा सुष्टुरूमंतप्रांतं वन चणकादि तेन जीवितुं प्राणधारणं कर्तुं शीलमस्य स सुरूदजीवी एवंनूतोपि यः कश्चिजारव क्रियोनवति । तथा श्लोक कामी आत्मश्लाघानिलाषी नवति । सचैवंनूतः परमार्थमबुध्यमानएतदेवाकिंचनत्वं सुरूदजीवित्वं वात्मश्लाघा तत्परतया आजीवमाजीविकामात्मवर्तनोपायं कुर्वाणः पुनःपुनः संसारकांतारे विपर्यासं जन्मजरामरणरोगशोकोपश्वमुपैति गति तउत्तरणा याज्युद्यतोवा तत्रैव निमऊतीत्ययं विपर्यासइति ॥१२॥ जे नासवं निकु सुसादुवादी, पडिहाणवं दो विसारएय॥ अगाढपमे सुविनावियप्पा, अन्नं जणं पन्नसा परिहवेजा॥१३॥ एवं ण से दोश् समादिपत्ते, जे पन्नवं निस्कु विनकसेज्जा ॥ अ दवा वि जे लानमयावलित्ते, अन्नं जणं खिंसति बालपन्ने॥१४॥ अर्थ-(जे नासवं निरकुसुसादुवादी के०) जे साधु नाषाना गुण तथा दोषनो जाण तथा सुसादुवादी एटले प्रिय वचननो बोलनार एटले कीराव मध्वाश्रव लब्धीवा लो वली (पडिहाणवंहोइ के० ) प्रतिनाववंत एटले नत्पातिकादिक चार प्रकारनी बुझिनो पारंगामि होय तथा (विसारएय के०) विशारद एटले पंमित अर्थ ग्रहण करवाने समर्थ (आगाढपरमे के०) आगाढप्रज्ञ एटले प्रस्ताववेता अर्थात् इव्य, क्षेत्र, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy