SearchBrowseAboutContactDonate
Page Preview
Page 523
Loading...
Download File
Download File
Page Text
________________ राय धनपतसिंघ बादाउरका जैनागम संग्रह नाग उसरा. ४५३ ननाषी गुर्वाद्यधिपकरोवा यश्चैवंनूतोनासौ समोरक्तष्टितया मध्यस्थोनवति । त था नाप्यऊंफां प्राप्तोकलहप्राप्तोवा ननवत्यमायाप्राप्तः । यदिवा अऊंफाप्राप्तरकलहप्रा प्रैः सम्यग्दृष्टिनिरसौ समोन नवति यतः, अतोनैवं विधेन नाव्यमपित्वक्रोधनेनाकर्कश नाषिणा चोपशांतयुधानुदीरकेण न्यायनाषिणाऽऊमाप्राप्तेन मध्यस्थेन च नाव्यमिति । एवमनंतरोदिष्टदोषव सन्नुपपातकार्याचार्य निर्देशकारी यथोपदेशं क्रियासु प्रवृत्तः। य दिवोपायकारित्ति) सूत्रोपदेशप्रवर्तकस्तथा होनासंयमोमूलोत्तरगुणनेदनिन्नस्तत्र म नोयस्यासो होमनाः । यदिवाऽनाचारं कुर्वन्नाचार्यादिन्योलगाते सएवमुच्यते । तथैकां तेन तत्त्वेन जीवादिषु पदार्थेषु दृष्टिर्यस्यासावेकांतदृष्टिः। पाठांतरंवा (एगंतसडित्ति ) एकां तेन श्रावान् मौनीडोक्तमार्गे एकांतेन श्रदालुरित्यर्थः। चकारःपूर्वोक्तदोषविपर्यस्तगुण समुच्चयार्थः । तद्यथा । ज्ञानपलिउंचकोक्रोधीत्यादि । तावदऊंगाप्राप्तइति स्वतएवाह । (अमाइरू वेत्ति ) अमायिनोरूपं यस्यासावमायिरूपोऽशेषनारहितश्त्यर्थः। न गुर्वादीन बद्मनोपचरति नाप्यन्येन केनचित्साध बद्मव्यवहारं विधत्तइति ॥ ६ ॥ स पेसले सुटुमे पुरिसजाए, जच्चन्निए चेव सुनजुयारे॥ बढुंपि अणुसासिए जे तहच्चा, समे दु से दो अऊऊपत्ते ॥७॥ जे आवि अप्पं वसुमंतिमत्ता, संखाय वायं अपरिक कुजा ॥त वेण वाहं सदित्ति मत्ता, अमंजणं पस्सति बिंबनूयं ॥७॥ अर्थ-(सपेसले के०.) तेने प्राचार्यादिके घणो शिखव्यो बतो पण यथार्थ तेवाज नावें वर्ने पण गुरु वचन विरोधि नथाय तेने पेशल एटले मनोहर विनयादिक गुणवंत जाणवो. तथा (सुदुमे के०) सूक्ष्म नावनो देखनार तथा (पुरुषजात के०) परमार्थथकी पुरुषार्थनो साधक तथा (जञ्चन्निए के०) तेवीज जातिसहित सत्कुलोत्पन्न जाणवो (चे व के०) निश्चय थकी (सुनकयारे के०) ते रुजु याचारी एटले सरल मार्ग प्रवर्त्त तेवा पुरुषने (बटुंपिथणुसासिएजेतहबा के०) याचार्यादिके घणो शिखाव्यो बतो मु खनुं राग फेरवे नही अर्थात् प्रसन्न मन राखे (समेहुसेहोश्यऊऊपत्ते के ) ते पुरु प श्रीवीतराग समान कलह रहित थाय ॥ ७॥ (जेया विषप्पंवसुमंतिमत्ता के०) जे कोइ लघुप्रकति पोताने आत्माने वसुमंत एटले संयमवंत जाणीने (संखायवायंअप रिरककुजा के०) सम्यक् परमार्थे अपरीद थको यात्मोत्कर्ष अनिमान करे (तवेणवा हंस हिनतिमत्ता के ) तथा ढुंज तपे करी सहितबु माहारा समान बीजो कोइ तपस्वी नथी एवीरीते जाणीने अनिमान धारण करी (थमंजणंपस्सतिबिंबनूयं के ) अन्य जन ने बिंबनूत गुणसुन्य आकार मात्र देखे एटले जलचंइमानी पेरे जाणे ॥ ७॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy