SearchBrowseAboutContactDonate
Page Preview
Page 524
Loading...
Download File
Download File
Page Text
________________ भए वितीये सूत्रकृतांगे प्रथम श्रुतस्कंधे त्रयोदशमध्ययनं. ॥दीपिका-क्वचित्प्रमादसंचलने सति आचार्यादिना बव्हप्यनुशास्यमानस्तथैव स न्मार्गानुसारिणी वा लेश्या चित्तवृत्तिर्यस्य सतथार्थः। एवंनूतोयः सपेशलोमृष्टवाक्यः सूक्ष्मदर्शित्वात् । पुरुषजातः सएव तत्त्वपुरुषार्थकारी सएव जात्यन्वितः सत्कुलोत्पन्नः। सुशीलोहि कुलीनः स्यान्नसुकुलोत्पत्तिमात्रेण सएव सुष्टु अतिशयेन जुः संयमस्तस्य क रणशीलः सएव समोमध्यस्थः ऊंका क्रोधोमाया वा तामप्राप्तोनवति ॥ ७ ॥ यश्चापि वसु व्यं संयमस्तदंतमात्मानं मत्वा तथा संख्या ज्ञानं तदंतमात्मानं मत्वा परमार्थमप रोक्ष्य वादमात्मोत्कर्षवादं कुर्यात् । तथा तपसा सहितोहमिति मत्वाऽन्यं जनं बिंब नूतं जलचंश्वदर्थशून्यं पश्यति अवगणयतीत्यर्थः ॥ ७ ॥ ॥ टीका-पुनरपि सजुणोत्कीर्तनायाह ! (सपेशलेइत्यादि ) योहि कसंसारोहिनः क्वचित्प्रमादस्खलिते सत्याचार्यादिना बह्वप्यनुशास्यमानश्चोद्यमानस्तथैव सन्मार्गानुसार स्यर्चा लेश्या चित्तवृत्तिर्यस्य नवतीति तथार्चः। यश्च शिदां ग्राह्यमाणोपि तथा!नवति सपेशलोमिष्टवाक्योविनयादिगुणसमन्वितःसूदमः सूक्ष्मदर्शित्वात्सूक्ष्मनावित्वा वा सूक्ष्मः सएव पुरुषजातः सएव परमार्थतः पुरुषकार्यकारी नापरोयोऽनायुधतपस्विजनपराजिते नापि क्रोधेन जीयते तथाऽसावेव जात्यन्वितः सुकुलोत्पन्नः । सहीलान्वितोहि कुलीन इत्युच्यते न सुकुलोत्पत्तिमात्रेण । तथा सएव सुष्ठतिशयेन जुः संयमस्तत्करणशीलोक जुकरः। यदिवा (नकुचारेत्ति) यथोपदेशं यः प्रवर्तते नतु पुनर्वक्रतयाऽचार्यादिवचनं वि लोमयति प्रतिकूलयति यश्च तथार्चः पेशलः सूक्ष्मनाषी जात्यादिगुणान्वितः क्वचिदवकः समोमध्यस्थोनिंदायां पूजायां च न रुष्यति नापि तुष्यति तथा ऊंजा क्रोधोमाया वा तां प्रा प्तोऊफाप्राप्तः। यदि वाऽऊंफाप्राप्तैर्वीतरागैःसमस्तल्योनवतीति॥७॥ प्रायस्तपस्विनां ज्ञान तपोऽवलेपोनवतीत्यतस्तमधिकृत्याह । (थाविअप्पंइत्यादि ) यश्चापि कश्चिन्नघुप्रकृतिर पतयाऽत्मानं वसु इव्यं तच परमार्थचिंतायां संयमस्त इंतमात्मानं मत्वाऽहमेवात्र संयमवान् मलोत्तरगुणानां सम्यगविधायी नापरः कश्चिन्मत्तुल्योस्तीति । तथा संख्यायंते परिनियंते जीवादयः पदार्थायेन तज्ज्ञानं संख्येत्युच्यते तदंतमात्मानं मत्वा तथा स म्यक् परमार्थमपरीक्ष्यात्मोत्कर्षवादं कुर्यात्तपसा वादशनेदनिन्नेनाहमेवात्र सहितोयुक्तो न मत्तुव्योविकृष्टतपोनिष्टप्तदेहोस्तीत्येवं मत्वाऽऽत्मोत्कर्षानिमानीत्यन्यं जनं साधुलोकं गृहस्थलोकं वा बिंबनतं जलचंवत्तदर्थशून्यं कूटकार्षापणवा लिंगमात्रधारिणं पुरु पाकतिमात्रं वा पश्यत्यवमन्यते । तदेवं यद्यन्मस्थानं जात्यादिकं तत्तदात्मन्येवारो प्यापरमवधूतं पश्यतीति ॥ ७ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy