SearchBrowseAboutContactDonate
Page Preview
Page 522
Loading...
Download File
Download File
Page Text
________________ आए दितीये सूत्रकृतांगे प्रथम श्रुतस्कंधे त्रयोदशमध्ययनं. ॥ दीपिका-यः स्वनावेन क्रोधनोरोपी नवति यश्च जगदर्थनाषी योयथावस्थितः पदार्थस्तं तथैव नापते । तद्यथा । ब्राह्मणं डोडमिति वक्ति वणिज किराटमिति शू मानीर मिति श्वपाकं चांमालमिति काणं काणमेव वक्ति । खंजं खंजमेव चौरं चौरमि ति । अंधमंधमित्यादि कठिणं योवक्ति सजगदर्थनापी निष्टुरनापीत्यर्थः । व्यवसितं स माप्तं ६६ कलहं यः पुनरुदीरयेत् प्रज्वालयेत् सोऽधश्व । यथांधोदंडमेवं गोदंडमार्ग गृहीत्वा वजन घृष्यते कंटकश्वापदादिनिः पीड्यते । एवं सोपि (अवियोसियंति ) अप शांतकलहः पापकर्मा घृष्यते पीडयते संसारपीडानिः ॥ ५ ॥ यो विग्रहिकः कलहप्रियो ऽन्यायनापी न समोमध्यस्थोनवति अफजा प्राऊंझा माया कलहोवा मायाप्राप्तः कलहप्राप्तोवा सरागदेषवान् मायावांश्च नवतीत्यर्थः । एतद्दोषदर्शी उपपातकारी आ चार्यादेशकरः व्हीडासंयमस्तत्र मनोयस्य सहीमनाः एकांतेन तत्त्वेषु दृष्टिर्यस्य सएकांतदृष्टिः । एगंतसाडित्तिपाते एकांतश्रक्षावान् जिनागमे । अमायि निर्मायं रूपं यस्यस तथा ब्रह्मर हितश्त्यर्थः ॥ ६ ॥ ॥ टीका-मानविपाकमुपदाधुना क्रोधादिकषायदोषमुन्नावयितुमाह । (जेकोहणे इत्यादि) योह्यविदितकषाय विपाकः प्रकृत्यैव क्रोधनोनवति तथा जगदर्थनाषी यश्च नव ति । जगत्यर्थाजगदर्थाये यथा व्यवस्थिताः पदार्थास्तानानाषितुं शीलमस्य जगदर्थना पी तद्यथा ब्राह्मणं डोडमिति ब्रूयात्तथा वणिज किराटमिति शूक्ष्मानीरमिति श्वपाकं चां डालमित्यादि तथा काणं काणमिति तथा खंजं कुब्जं वडनमित्यादि तथाकुष्टिनं दक्षिण मित्यादि योयस्य दोषस्तं तेन खरं परुषं ब्रूयात् यः सजगदर्थनाषी। यदिवा जयार्थनाषी यथैवात्मनोजयोनवति तथैवा विद्यमानमप्यर्थ नापते तडीलश्च येन केनचित्प्रकारेणाऽ सदर्थनाषणेनाप्यात्मनोजयमितीत्यर्थः । (विउसियंति ) विविधमवसितं पर्यवसितमु पशांतं ६६ कलहं यः पुनरप्युदीरयेत् । एतमुक्तं नवति । कलहकारिनिर्मिथ्यामुष्कृतादि ना परस्परं दामितेपि तवयाद्येन पुनरपि तेषां क्रोधादयोनवंति । सांप्रतमेतदपाकं दर्शयति । यथाांधश्चर्विकलोदंडपथं गोदंडमार्ग प्रमुखोज्ज्वलं गहीत्वाऽऽश्रित्य व्र जन् सम्यगको विदतया घृष्यते कंटकश्वापदादिनिःपीडयते एवमसावपि केवलं लिंगधार्य नुपशांतकोधः कर्कशनाष्यधिकरणोद्दीपकस्तथा (अविनसियत्ति ) अनुपशांत६६ः पाप मनार्य कर्मानुष्ठानं यस्यासौ पापकर्मा धृष्यते चतुर्गतिके संसारे यातनास्थानगतः पौनः पुन्येन पीड्यतइति ॥५॥ किंचान्यत् । (जेविग्गहिएश्यादि ) यः कश्चिदविदितपरमार्थोवि ग्रहोयु सविद्यते यस्यासौ विग्रहिकोयद्यपि प्रत्युपेक्षणादिकाः क्रियाविधत्ते तथापि यु प्रियः क्वचिनवति तथाऽन्याष्यं नाषितुं शीलमस्य सोऽन्यायनाषी यत्किंचन नाष्यऽस्था Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy