SearchBrowseAboutContactDonate
Page Preview
Page 515
Loading...
Download File
Download File
Page Text
________________ रायधनपतसिंघ बादाउरका जैनागम संग्रह नागसरा. ज्य अहोयरान्अ समुहिएदि, तदागएहिं पडिलप्न धम्मं ॥समा दिमाघातमजोसयंता, सबारमेवं फरुसं वयंति ॥२॥ अर्थ-(याहत्तहीयंतुपवेयश्स्सं के०) यथातथ्य सम्यक् ज्ञाननो स्वरूप हवे प्रवे दिसुं एटले कहीयुं तथा (पुरिसस्त के०) जीवने (नाणप्पकारं के) नानाप्रकारना झानादिक जे (जातं के० ) उत्पन्न थाय तेपण हवे कही\ तथा (सअधम्मं के ) सत्पुरुषतुं धर्म जे श्रुत चारित्ररूप जे उर्गति थकी राखनार ते धर्म अने (असम्ध सीतं के० ) असत्पुरुष एटले परतीर्थिक तथा ग्रहस्थ अने पासबादिक तेनो सील एटले उष्टाचार ते कही\ तथा (संति के०) शांति एटले निर्वाणरूप थने (यसंति के०) संसारचमणरूप ए बनेने (करिष्यामि प्राऽ के०) प्रगट करी झुं ॥१॥(अहोयरायस मुहिएहिंके०) रात्रना तेम दिवसना पण सम्यक् प्रकारे उज्या एटले सावधान थया एवा जे निन्हवा दिक जमाली प्रमुख स्वदर्शनी तथा बोटिकादिक अन्यदर्शनी ते (तहागएहिंप डिलप्तधम्म के० ) तथा प्रकारे तीर्थकरादिक पाशेयी संसारथकी निकलवानु नपाय एवो जे पंमित धर्म तेने पामीने जमाली प्रमुखनी पेरे कर्मने नदये ते श्रीतीर्थकर ना पित एवो (समाहिमाघात के०) समाधिवंत एटले सम्यक् दर्शनादिक धर्म तेने (य जोसयंता के०) अण सेवता थका कदायहि पणाने लीधे मिथ्यात्वना प्रेया स्वबंदे यथा तथा एटले जेमतेम बोलता श्रीसर्वाना मार्गने उबापता अने कुमार्गनो उपदेश कर ता एरोते प्रवर्तता (सबार मेवंफरुसंवयंति के०) कदापि पोताने आचारना शिखावनार एवा गुरु जे महानुनाव ते प्रत्ये पण कठोर वचन बोले ॥ ५ ॥ ॥ दीपिका-अथ त्रयोदशं याथातथ्याध्ययनमारन्यते । तस्येदमादिसूत्रं । (अहत्ते ति) यथातथानावोयाथातथ्यं तत्त्वज्ञानादिकं पुरुषस्य जंतोर्जातमुत्पन्नं तदहं प्रवेदयि ष्यामि कथयिष्यामि । तुशब्दो विशेषणे । वितथाचारिणस्तदोषांश्च कथयिष्यामि । नाना प्रकारं वा चित्रं पुरुषस्य स्वनावं प्रशस्तरूपं प्रवेदयिष्यामि । तथा । सतः सत्पुरुषस्य धर्म श्रुतचारित्राख्यं शीलमुद्यतविहारित्वं शांति निवृतिं मोदं (करिस्सा मिपाति) प्राइष्करि ष्ये प्रकटयिष्यामि । तथाऽसतोऽशोननस्य परतीर्थिकस्य गृहस्थस्य पार्श्वस्थादेर्वा चश ब्दसमुचितमधर्म पापं तथाऽशीलं कुत्सितशीलमशांति संसारं प्रामुष्करिष्ये ॥१॥ अहोरा त्रं समुबितानिन्हवाबोटिकाश्च तेन्यः श्रुतधरेन्यस्तथागतेच्योवा तीर्थकभयोधर्म श्रुतचा रित्राख्यं प्रतिजन्य प्राप्यापि मंदनाग्यतया जमालिप्रमुखश्वात्मोत्कर्षात्तीर्थकरैराख्यातं समाधि मोदमार्गमजोषयंतोऽसेवमानाः सर्वज्ञोक्तं मार्ग विध्वंसयंति ते निन्हवाबोटिका श्व परेणाचार्यादिना चोदिताः संतस्तं शास्तारं चोदकं पुरुषं निष्ठुरं वदंति ॥ २ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy