________________
४४ वितीये सूत्रकृतांगे प्रथम श्रुतस्कंधे त्रयोदशमध्ययनं. क्तिकमेव स्वदर्शनानुरागेणान्युपगम्यतइति । यात्मनश्चाकर्तृत्वान्युपगमे कृतनाशोऽकृताग मश्च स्यात् । बंधमोदानावश्च निर्गुणत्वे च ज्ञानशून्यतापत्तिरित्यतोबालप्रलापमानं । प्र कृतेश्चाचेतनायाबात्मार्थ प्रवृत्तियुक्तिविकलेति । अथ बौक्षमतं निरूप्यते । तत्रहि पदा
धादशायतनानि । तद्यथा। चतुरादीनि पंच रूपादयश्च विषयाः पंच शब्दायतनं धर्मा यतनंच धर्माः सुरवादयो बादशायतनपरिबेदकत्वे प्रत्यदानुमाने देएव प्रधाने प्रमाणे । तत्र चक्षुरादीडियाण्यजीवग्रहणेनैवोपात्तानि । नावेंड्रियाणितु जीवग्रहणेनेति । रूपाद यश्च विषयाअजीवापादनोपात्तान पृथगुपादातव्याः। शब्दायतनं तु पोजलिकत्वाबन्द स्याजीवग्रहणेन ग्रहणं । नच प्रतिव्यक्ति पृथक्पदार्थता युक्तिसंगतेति । धर्मात्मकं सुखं छः खंच यद्यसातोदयरूपं ततोजीवगुणवाजीवेंतर्नावः । अथ तत्कारणं कर्म ततः पौग लिकत्वादजीवति । प्रत्यदं च तैनिर्विकल्पकमिष्यते तच्चानिश्चयात्मकतया प्रवृत्तिनित त्योरनंगमित्यप्रमाणमेव । तदप्रामाण्ये तत्पूर्वकत्वादनुमानमपीति। शेषस्त्वापिपरिहारो न्यत्र सुविचारितइति नेह प्रतन्यतइत्यनया दिशा मीमांसकलोकायतमतानिहितत्वनिराक रणं सुबुध्या विधेयं । तयोरत्यंतलोकविरुक्षपदार्थानां श्रयणान्न सादाउपन्यासः कृतइति। तस्मात्पारिशेष्यसिक्षाअर्हक्तानव सप्त पदार्थाः सत्यास्तत्परिज्ञानं च क्रियावादे हेतु
परपदार्थपरिज्ञानमिति ॥ २१ ॥ सांप्रतमध्ययनार्थमुपसंजिहीर्षः सम्यग्वादपरिज्ञान फलमादर्शयन्नाह । (सद्देसुइत्यादि ) शब्देषु वेणुवीणादिषु श्रुतिसुखदेषु रूपेषु च नय नानंदकारिष्वासंगमकुर्वन् गाय॑मकुर्वाणोऽनेन रागोगृहीतस्तथा गंधेषु कुथितकलेवरादि षु रसेषु चांतप्रांताशनादिषु अष्यमाणोमनोज्ञेषु औषमकुर्वन्निदमुक्तं नवति । शब्दादिष्विं घिय विषयेषु मनोझेतरेषु रागदेषान्यामनपदिश्यमानोजीवितमसंयमजीवितं नानिकांदे नापि परीषदोपसगैरनितोमरणमनिकांदेत् । यदिवा जीवितमरणयोरननिलाषी संय ममनुपालयेदिति । तथा मोहार्थिनादीयते गृह्यतइत्यादानं संयमस्तेन तस्मिन्वा सति गुप्तोय दिवा मिथ्यात्वा दनादीयते इत्यादानमष्टप्रकारं कर्म तस्मिन्नादातव्ये मनोवाक्का यैर्गुप्तः समितश्च तथा नाववलयं माया तया विमुक्तोमायामुक्तः । इति परिसमाप्त्यर्थे । व्र वीमीति पूर्ववत् । नयाः पूर्ववदेव ॥ २२ ॥ समाप्तं समवसरणारयादशमध्ययनमिति ॥
हवे यथातथ्य नामे तेरमो अध्ययन प्रारंनियें बैयें. बारमा अध्ययनमा जुदा जुदा दर्श नीना समवसरण कह्या नंतर तेरमा अध्ययनमा यथातथ्य एटले सत्य स्वरूप देखाडे जे.
आदत्तदीयं तु पवेयश्स्सं, नाणप्पकारं पुरिसस्स जातं ॥ सन . अधम्मं असन असील, संतिं असंतिं करिस्सामि पालं ॥१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org