________________
२०
द्वितीयेसूत्रकृतांगेप्रथम श्रुतस्कंधे प्रथमाध्ययनं.
ca eat उत्तर चार्वाक दर्शनीयो कहेले. यहए सिंके० अथ एटले हवे एसिं एटले ए पंच महानूत जे बे तेना विषासेां के० विनाश थकी, देहिणो के० जीवनो पण विलासो होइ के० विनाश होय. परंतु जे एवं कहेबे के खात्मा चवीने अन्यत्र स्थाने नायडे. कर्मना वशथकी सुखी दुःखी थायडे, ते सर्व मुग्धरंजन जाणवुं ॥ ८ ॥
॥ दीपिका- सांप्रतं नास्तिक मतमाश्रित्याह । ( संतीति ) संति पंचमहाभूतानि इह यस्मिन् लोके एकेषां नूतवादिनामाख्यातानि तत्वार्थकृतानि । तैर्वा नूतवादिनिर्नास्ति कैराख्यातानि स्वयमंगीकृतानि । परेषां च प्रतिपादितानि तानि चामूनि । ( पुढवीत्या दि) । पृथ्वी १ छापो जलं १ तेजो वन्हिः ३ वायुः ४ प्राकाशं पंचमं येषां तानि । ननु सांख्यादिनिरपि नूतानि मन्यतएव । तत्कथं चार्वाकमतापेक्षयैव नूतोपन्यास 5 ति चेडुच्यते । सांख्यादिनिर्हि प्रधानाहंकारादिकं तथा कालदिगात्मादिकं चान्यदपि वस्तुजातमंगीक्रियते । चार्वाकैस्तु नूतव्यतिरिक्तं नात्मादि किंचिन्मन्यतइति तन्मताश्र येणैवार्य सूत्रोपन्यास इति ॥ ७ ॥ चार्वाक मतांगीकारमेवाह । ( एतइति ) । एतानि पंचम हानूतानि तेन्यो नूतेभ्यः कायाकारपरिणतेन्य एकः कश्चिच्चिद्रूपो नूताव्यतिरिक्त श्रात्मा नवति नतु कश्चिदपरः परलोकयायी जीवाख्यः पदार्थोस्तीत्येवमाख्यातवंतस्ते । ननु यदि जूते ज्योन्यः कश्चिदात्मा नास्ति कथं तर्हि मृतइति व्यपदेशइत्याशंकायामाह । (अ हते सिंति ) । अथ तेषां भूतानां विनाशेऽनपगमे देहिनो देवदत्तादेर्विनाशो नवति ततश्व मृतइत्युच्यते न पुनर्जीवापगमइति । यत्रैतन्मत निर्दोग्नयुक्तयो वृत्तितोऽवसेयाः ॥ ८॥
I
॥ टीका- सांप्रतं विशेषेण सूत्रकार एव चार्वाकमतमाश्रित्याऽह । ( संतिपंचमह याइत्यादि) । संति विद्यते महांति च तानि भूतानि च महाभूतानि । सर्वलोकव्यापि त्वान्महत्व विशेषणं । श्रनेन च नूतानाववादिनिराकरणं इष्टव्यं । इहास्मिन् लोके एके षां नूतवादिनामाख्यातानि प्रतिपादितानि तत्तीर्थकता तैर्वा नूतवादिनिबर्हस्पत्यम तानुसारि निराख्यातानि स्वयमंगीकृतान्यन्येषां च प्रतिपादितानि । तानि चामूनि । तद्य था । पृथिवी कठिनरूपा । छापो इवलक्षणाः । तेज नम्मरूपं । वायुश्चल नलक्षणः । प्राकाशं सुषिरलक्षणमिति तच्च पंचमं येषां तानि । तथा । एतानि सांगोपांगानि प्रसि इत्वात् प्रत्यक्षप्रमाणावसेयत्वाच्च न कैश्चिदपह्नोतुं शक्यानि । ननु च सांख्यादि निरपि नूतान्यन्युपगतान्येव । तथाहि । सांख्यास्तावदेवमूचुः । तद्यथा । सत्वरजस्तमोरूपात्प्र धानान्महान् बुद्धिरित्यर्थः । महतोऽहंकारोऽहमितिप्रत्ययस्तस्मादप्यहंकारात्षोडशकोग
उत्पद्यते । सचार्य | पंच स्पर्शादीनि बुद्धींडिया वाक्पाणिपादपायूपस्थरूपाणि पंच कर्मे प्रियाणि । एकादशं मनः । पंचतन्मात्राणि । तद्यथा । गंधरसरूपस्पर्शशब्दत
Jain Education International
For Private Personal Use Only
www.jainelibrary.org