SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ राय धनपतसिंघ बाहादुरका जैनागम संग्रह नाग इसरा. १ कश्चित् किंतु विज्ञानमेवैकं विवर्ततइति । छलिकाः सर्व संस्काराइत्यादि । तथा सां ख्या एवं व्यवस्थिताः । सत्वरजस्तमसां साम्यावस्था प्रकृतिः प्रकृतेर्महान् महतोहंकार स्तस्माजणश्च षोडशकस्तस्मात् षोडशकादपि पंचनूतानि चैतन्यं पुरुषस्य स्वरूपमित्या दि । वैशेपिकाः पुनरादुः । इव्य, गुण, कर्म, सामान्य, विशेष, समवायाः षट् पदा इति । तथा नैयायिकाः प्रमाणप्रमेयादीनां पदार्थानामन्वयव्यतिरेकप रिज्ञाना निःश्रेयसाधिगमइति व्यवस्थिताः । तथा मीमांसकाश्चोदनालक्षणोधर्मो नच सर्वज्ञः क विविद्यते मुक्तयनावश्चेत्येवमाश्रिताः । चार्वाकास्त्वेवम निदितवंतो यथा नास्तिकश्वि त्परलोकयायी नूतपंचका व्यतिरिक्तः पदार्थो नापि पुण्यपापे स्तइत्यादि । एवंचांगीकृत्यै ते लोकायतिकाः । मानवाः पुरुषाः सक्ता गृद्धा श्रध्युपपन्नाः कामेष्विवामदनरूपेषु । त थाचोचुः । एतावानेव पुरुषो, यावा निंदियगोचरः ॥ नदेवकपदं पश्य, य दंत्यबहुश्रुताः ॥ १ ॥ पिब खाद च साधु शोभने, यदतीतं वरगात्रि तन्न ते ॥ नहि नीरु गतं निवर्तते, समुदयमात्रमिदं कलेवरं ॥ २ ॥ एवं ते तंत्रांतरी याः स्वसमयार्थवासितांतः करणाः सं तो नगवदर्हक्तं ग्रंथार्थमज्ञातपरमार्थाः समतिक्रम्य स्वकीयेषु ग्रंथेषु सिताः संबद्धाः कामेषु च सक्ताइति ॥ ६ ॥ संति पंच मनुया, इमेगेसि माहिया ॥ पुढवी खान तेकवा, वान च्यागासपंचमा ॥ ७ ॥ एए पंच महनूया, तेनो एगोत्ति च्यादिय।॥ यहतोसें विणासेणं, विणासो दोई दे दिणो ॥ ८ ॥ अर्थ- हवे ग्रंथकार प्रथम चार्वाकनुं मत देखाडेले संतिपंचमहसूया के० ते चार्वा क एम कबे के जगत्मा सर्वलोकव्यापी पंचमहाभूत बे. इसके० या लोकमांहे, एगे सिं ho कोई एक नूतवादी तेना मतने विषे याहिया के कलावे. ते कोण? तोके० पुढवी के० पृथ्वी कविरूप बे, धानके० छप्प ते इव्य लक्षणबे, तेकके तेज उमरूप, वाचके ० ० वायु चलन लक्षण खने पंचमाके० पांचमुं यागासके० खाकाश अवकाश लक्षण बे, ॥७॥ हवे एनुंज विशेष कहेले. एएपंचमहसूया के० ए पूर्वे कह्याते जे पंचमदा नूत तेजो के ते थकीज एगोत्ति के० कोई एक चिडूप ते नूत थकी अव्यतिरिक्त एवो याहिया के श्रात्मा होय बे; परंतु जेम ए पांच नूत थकी पृथक् नूत एवो धन्य कोइ बीज खात्मा, एवी रीते जे बीजा दर्शनी कल्पना करे तेम नथी. केमके ए परलो कनो जनार, सुखः खनो जोगवनार जीव एवो पदार्थ कोई बीजो नथी, एम ते चार्वाक कहे तेमने कोई परवादी एम पूढे के, श्रदो चार्वाको जो! तमारे मते पंचम दात की अन्य कोई आत्मा एवो पदार्थ नभी, तो मरण पाम्यो एम कोण कहवाय? ० Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy